________________
६३४
प्रज्ञापमास्त्र फशरीरविषये उक्तरीत्या समुच्चयपर्याप्तापर्याप्तानां संमूच्छिमपर्याप्तापर्याप्तानां गर्भव्युत्क्रान्तिकपर्याप्तापर्याप्तानाञ्च नवसूत्राणि बोध्यान्नि, एवम्-'भुयपरिसप्पथलयराण वि' भुजपरिसर्पस्थलचराणामपि पञ्चन्द्रियतिर्यग्योनिकानामौदारिकशरीरविपये पूर्वोक्तरीत्या नवसूत्राणि अवसेयानि, 'एवं खहयराण वि णवप्लुत्ताणि' एवम्-उक्तरीत्या खेचराणामपि पश्चेन्द्रियतिर्यज्योनिकानामौदारिकशरीररिपये नवसूत्राणि-समुच्चयखेचरतत्पर्याप्तापर्याप्तानां त्रयाणाम्, संमूच्छिमखेचरतत्पर्याप्तापर्याप्तानां त्रयाणम्, गर्भव्युत्क्रान्तिक खेचरतत्पर्याप्तापर्याप्तानां त्रयाणाम्, गर्भव्युत्क्रान्तिकखेचरतत्पर्याप्तापर्याप्तानां त्रयाणाश्च इत्येवं नवसूत्राणि अवसेयानि, तथाच समुच्चयानां तिर्यग्योनिशानां नव, जलचराणां नव, स्थलचराणां पत्रिंशत्, खेचराणां नवेति सर्वसंख्यया त्रिपष्टिः सूत्राणि तिर्यग्योनिशानामौदारिकशरीरविपये अवसेयानि, आलापकास्तु “२७३' त्रिसप्तत्यधिकशतद्वयमिता भवन्ति इत्यभिप्राणाह-'नवरं सव्वत्थ समुच्छिमा हुंडसंठाणसंठिया भाणियव्या, इयरे छसु वि' नवरं-विशेपस्तु सर्वत्र तिर्यग्योनिकेषु औदारिकशरीरविपये संसूच्छिमा स्तिययोनिकाः केवलं हुण्डसंस्थान
इसी प्रकार उरपरिसर्प स्थलचरो के नौ सत्र हैं समुच्चय उरपरिसर्प, उनके पर्याप्त एवं अपर्याप्त, समूर्छिम उनके पर्याप्त एवं अपर्याप्त, गर्लज उनके पर्याप्त और अपर्याप्त, यो' नौ रसन्न जानने चाहिए।
भुजपरिसर्प पंचेन्द्रिय तिर्यचों के औदारिकशरीर संबंधी नौ सूत्र हैं। उन्हें भी पूर्वोक्त प्रकार से समझलेना चाहिए।
खेचर पंचेन्द्रिय तिर्यंचों के भी औदारिक शरीर संबंधी नौ सूत्र पूर्वोक्त प्रकार से समझने चाहिए । इस तरह समुच्चय तिर्यचयोनिकों के नव, जल. चरों के नव, स्थलचरों के छत्तीस, खेचरों के नव ये सब मिलकर त्रेसठ सूत्र तिर्यंचों के औदारिकशरीर के विषय में समझने चाहिए । इनके आलापक २७३ होते हैं, इस अभिप्राय से कहते हैं-विशेषता यह है कि तिर्यंचों के औदारिकशरीर के विषय में संमूर्छिम तिर्यग्योनिक केवल हुंड संस्थान वाले - એજ પ્રકારે ઉર પરિસર્પ સ્થલચરેના નવ સૂત્ર છે-સમુચ્ચય ઉરપરિસર્ષ, તેમના પર્યાપ્ત તેમજ અપર્યાપ્ત, સંમૂર્ણિમ, તેમના પર્યાપ્ત તેમજ અપર્યાપ્ત, ગર્ભજ તેમના પર્યાપ્ત અને અપર્યાપ્ત એમ નવ સૂત્ર જાણવાં જોઈએ.
ભજપરિસર્ષ પચેન્દ્રિય તિર્યના ઔદારિક શરીર સંબંધી નવ સૂત્ર છે તેમને પણ પૂર્વોક્ત પ્રકારથી સમજી લેવા જોઈએ.
- બેચર પંચેન્દ્રિયતિય સેના પણ દારિક શરીર સંબંધી નવ સૂત્ર પૂર્વોક્ત પ્રકારથી સમજવાં જોઈએ. આ રીતે સમુચ્ચય તિર્યંચનિકના નવ, જલચરોનાં નવ, સ્થલચરોના નવ, થલચરોના છત્રીસ, ખેચનાં નવ, આ બધાં મળીને ત્રેસઠ સૂત્ર તિર્થના કાફિશરીરના વિષયમાં સમજવાં જોઈ એ. તેમના આલાપ ર૭૩ થાય છે, એ