________________
प्रमेयघोधिनी टीका पद २१ सू० २ औदारिकशरीरसंस्थाननिरूपणम्
६२३ संस्थानसंस्थित आकारोऽवसेयः, तथा पर्याप्तानाम् अपर्याप्तानाञ्चापि पृथिवीकायिकौदारिकशरीराणाम् एवञ्चैव-पूर्वोक्तरीत्यैव मसूरचन्द्रसंस्थानसंस्थित आकाशेऽवसे यः, तथा च सूक्ष्माणां बादराणां पर्याप्तानामपर्याप्तानाश्च पृथिवीज्ञायिकानाम् औदाकि शरीराणि मसूरचन्द्रसंस्थानसंस्थितानि वोध्यानि इति फरितम्, गौतमः पृच्छति-'आउकाइय एगिदिय ओरालियसरीरे णं भंते ! किं संठिए पण्णत्ते ?' हे भदन्त ! अशायिकैकेन्द्रियौदारिकशरीरं खलु किं सस्थितम्-किमाकारं प्रज्ञप्तम् ? भगवानाह-गोरमा !' हे गौतम ! थिचुकविंदुसंठ.णसंठिए पण्णत्ते' अप्कायिकैकेन्द्रियौदारिकशरीरं स्तिबुझबिन्दुसंस्थानसंस्थितम्-स्तिचुकाकारो विन्दुः स्तिबुकविन्दुः, यो हि वातादिना इतस्ततो नो विक्षिप्तो भवति स स्तिबुकविन्दुपदिश्यते तस्येव यत्संस्थानम् आकारविशेषस्तेन संस्थितं-व्यवस्थित प्रज्ञप्तम्, ‘एवं मुहुम बायरपजत्तापज्जत्ताणवि एवम्-समुच्चयाप्कायिकानामिव सूक्ष्मयादरपर्याप्तापर्याप्ता नामपि चतुर्भेदभिन्नानामप्कायिकैकेन्द्रियौदारिकशरीराणामाकारः रितवुकविन्दुसंस्थानसंस्थि के समान होता है। पर्याप्त और अपर्याप्त पृथ्वीकायिकों के औदारिक शरीरों का आकार श्री इसी प्रकार का जानना चाहिए । इस प्रकार सूक्ष्म, बादर, पर्याप्त तथा अपर्याप्त सभी प्रकार के पृथ्वीकायिकों के औदारिकशरीर मसूर की दाल जैसे आकार के ही होते हैं।
गौतमस्वामी-हे भगवन् ! अप्कायिक एकेन्द्रियों के औदारिक शरीर का कैसा आकार कहा गया है ? ।
भगवान्-हे गौतम ! अप्कायिक एकेन्द्रियों के शरीर का आकार स्तिवकचिन्दु पानीवुलवुला जैसा होता है । जो बूद वायु आदि के द्वारा इधर उधर फैला नहो-जमा हुआ हो वह बूद स्तिबुक बिन्दु कहलाता है। उसका जैसा आकार होता है, वैसा ही अप्कायिक एकेन्द्रियों के औदारिक शरीर का होता है। सूक्ष्म बादर, पर्याप्त और अपर्याप्त अप्कायिको के शरीर का आकार भी समुच्चय અર્થાત્ તેમના શરીરના સંસ્થાન પણ મસૂરની દાળના સમાન હોય છે. પર્યાપ્ત અને અપર્યા. પૃથ્વીકાચિંકના ઔદારિક શરીરના આકાર પણ એજ પ્રકારના જાણવા જોઈએ. એ પ્રકારે સૂમ, બાદર, પર્યાપ્ત, અપર્યાપ્ત, બધા પ્રકારના પૃથ્વીકાયિકના દારિક શરીર મસૂરની દાળ જેવા આકારવાળા જ હોય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! અપ્રકાયિક એકેન્દ્રિયના દારિક શરીરને કેવો આકાર છે ?
શ્રી ભગવાન ગૌતમ અપૂકાયિક એકેન્દ્રિયેના શરીરને આકાર તિબકમિન્ટ (પાણીના પરપોટા જેવો હોય છે. જે બિન્દુ વાયુ આદિ દ્વારા આમતેમ ફેલાએલ નહેય પણ જામેલું હોય, તે ટીપું સ્તિકબિન્દુ કહેવાય છે. તેને જે આકાર હોય છે તે જ અપ્રકાયિક એકેન્દ્રિના ઔદારિકશરીરને હેાય છે. સૂમ, બાદર, પર્યાપ્ત અને અપર્યાપ્ત