________________
प्रमेयवोधिनी टीका पद २१ सू० २ औदारिक शरीरसंस्थाननिरूपणम्
६२५
संस्थितम् - पताकायाः - ध्वजस्य यह संस्थानम् - आकारविशेषस्तेन संस्थितम् - व्यवस्थितम् अवसेयम् 'एवं सुमवायर पज्जत्तापज्जत्ताण चिं' एवम् समुच्चय वायुकायिकानामिव सूक्ष्म चादरपर्याप्तापर्याप्तानामपि चतुर्भेदभिन्नानां वायुका विकेकेन्द्रियौदा रिकशरीराणामाकारः पताका संस्थानसंस्थितोऽवसेयः, तथा च सूक्ष्माणां बादराणां पर्याप्तानाम् अपर्याप्तानाञ्चापि वायुकायिकानामौदा रिकशरीराणि पताकासंस्थानसंस्थितानि अवसेयानीति फलितम्, 'वणफइकाइयाणं णात्रासंठाणसंठिए पण्णत्ते' वनस्पतिकायिकानाम् एकेन्द्रियविशेषाणामौदारिकशरीरं नानासंस्थानसंस्थितं विविधाकारव्यवस्थितं प्रज्ञप्तम् ' एवं सहुमवायर पज्जत्तापज्जत्ताणवि' एवम् - समुच्चय वनस्पतिकायिकानामिव सूक्ष्मवादरपर्याप्तापर्याप्तानामपि वनस्पतिकायिकैकेन्द्रियौदा रिकशरीराणामाकारो नानासंस्थानसंस्थितोऽवसेय स्तथा च सूक्ष्माणां वादराणां पर्याप्ताम् अपर्याप्तानामपि वनस्पतिकायिकानामौदा रिकशरी राणि नानासंस्थानसंस्थितानीति फलितम्, देशजातिकालभेदात् तेषां संस्थानानामनेकत्वात, गौतमः पृच्छति - ' वेइंदिय ओरालियसरीरे णं भंते! किं संठिए पण्णत्ते ?' हे भदन्त ! द्वीन्द्रयौदारिकशरीरं खलु किं संस्थितं किमाकारं प्रज्ञप्तम् ? भगवानाह - 'गोयमा !" हे गौतम! 'हुंड संठाणसंठिए पण्णत्ते' हीन्द्रियौदा रिकशरीरं हुण्डसंस्थान संस्थितम् - हुण्डो रोमादिरहितः आकार होता है। इसी प्रकार सूक्ष्म वायुकायिकों, पर्याप्त वायुकायिकों तथा अप
वायुकायिकों के औदारिकशरीर का संस्थान भी पताका के जैसा ही होता है । वनस्पतिकायिक एकेन्द्रियों का औदारिकशरीर विविध संस्थानों वाला होता है, उसका कोई एक नियत आकार नहीं है । सूक्ष्म, बादर, पर्याप्त और अपर्याप्त के औदारिकशरीर का भी इसी प्रकार समझना चाहिए। तात्पर्य यह है कि वनस्पतिकायिक चाहे सूक्ष्म हो या वादर, पर्याप्त हो या अपर्याप्त, उनके शरीर का आकार विविध प्रकार का होता है। सबका आकार एकसा नहीं है । देश के भेद से, जाति के भेद से और काल आदि के भेद से उनके आकार में भिन्नता होती है। गौतमस्वामी - हे भगवन् । द्वीन्द्रिय जीवों के औदारिकशरीर का कैसा आकार होता है ?
સૂક્ષ્મવાયુકાયિકા, ખાદરવાયુકાયિકા, પર્યાપ્ત વાયુકાયિકા તથા અપર્યાપ્ત વાયુકાયિકાના દારિકશરીરના સંસ્થાન પણ પતાકા જેવા હાય છે.
વનસ્પતિકાયિક એકેન્દ્રિયાના ઔદારિકશરીર વિવિધ સંસ્થાનાવાળા હાય છે, તેમના કઈ એક નિયત આકાર નથી. સૂક્ષ્મ, ખાદર, પર્યાપ્ત અને અપર્યાપ્તના ઔદારિકશરીરનુ પણ એજ પ્રકારે સમજવુ જોઇએ. તાત્પ એ છે કે વનસ્પતિકાયિક જોકે સૂક્ષ્મ હાય, પર્યાપ્ત દાય કે અપર્યાપ્ત, તેમના શરીરના આકાર વિવિધ પ્રકારનેા હાય છે, બધાના આકાર એક સરખા નથી હાતાં. દેશના ભેદથી જાતિના ભેથી અને કાળ આદિના ભેદથી તેમના આકારમાં ભિન્નતા હૈાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! દ્વીન્દ્રિય જીવાના ઔદ્યારિકશરીર કેવા આકારના હૈાય છે?
प्र० ७९