________________
प्रमेयवाधिनी रोका पद २१ सू० १ शरीरसेदनिरूपणम् एवम्-उरःपरिसोक्तरीत्या शुजपरिसपा अपि स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः संमृच्छिमगर्भव्युत्क्रान्तिकपर्याप्तापर्याप्ताश्चानसेयाः, 'खहयरा दुविहा' खेचराः पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, 'तं जहा-संखुच्छिमा य गमवकंतिया य' तद्यथा- संमूच्छिमाश्च, गर्भव्यु. स्क्रान्तिकाश्च तत्र 'समुच्छिश दुविधा पण्यत्ता' संमूच्छिमाः खेचराः पञ्चेन्द्रियतिर्यग्योनिकाः द्विविधाः प्रज्ञप्ताः-'पज्जत्ता अपज्जत्ताय पर्याप्ताः, अपर्याप्ताश्च, 'गब्भवतियावि पज्जत्ता अपजत्ताय गर्भव्युत्क्रान्तिका अपि खेचरपञ्चेन्द्रियतिर्ययोनिकाः पर्याप्ताश्च अपर्याप्ताश्च भवन्ति, गौतमः पृच्छति-'मणूसपंचिंदिय ओरालियसरीरे णं भंते ! कइविहे पण्णत्ते ?' हे भदन्त ! मनुष्यपञ्चेन्द्रियौदारिकशरीरं खलु कतिविधं प्रज्ञप्तम् ? भगवालाह-'गोयमा !' हे गौतम ! 'दुविहे पण्णत्ते' मनुष्यपञ्चेन्द्रियौदारिकशरीरं द्विविधं प्रज्ञप्तम्, 'तं जहा-संमृच्छिम मसपंचिंदिय ओरालियसरीरेय, गब्भवतियमणूसपंचिदिय ओरालियलरीरेय' तद्यथासंमूच्छिममनुष्यपञ्चेन्द्रियोःारिकशरीरञ्च, गर्भव्यु क्रान्तिनमनुष्यपञ्चेन्द्रियौदारिकशरीरश्च, तत्र संमृच्छिम मनुष्यपश्चन्द्रियौदारिकशरीरं पर्याप्तापर्याप्तभेदाद् द्विविधम्, गौतमः पृच्छति'गम्भवतियमणूसपंचिंदिय ओरालियसरीरेणं भंते ! काविहे पण्णत्ते ?' हे भदन्त ! गर्मव्युत्क्रान्तिकमनुष्य पञ्चन्द्रियौदारिफशरीरं खलु कतिविधं प्रज्ञप्तम् ? भगवानाह- 'नोयमा !! हे गौतम ! 'दुविहे पण्णत्ते' गर्भव्युत्क्रान्तिकमनुष्य पश्चेन्द्रियौदारिकशरीरं द्विविधं प्रशंप्तम्, न्द्रिय तिर्यग्योनिक भी दो प्रकार के हैं-पर्याप्त और अपर्याप्त । गर्भज खेचर पंचेन्द्रिय तिचंच भी इसी तरह पर्यास और अपर्याप्त के भेद से दो प्रकार के हैं।
गौतमस्वामी-हे भगवन् ! मनुष्य पंचेन्द्रिय औदारिकशरीर के कितने भेट ___ भगवान् हे गौतम ! दो भेद हैं, यथा-संमूर्छिम मनुष्य पंश्लेन्द्रिय औदारिक शरीर और गर्भज मनुष्य पंचेन्द्रिय औदारिकशरीर । इनमें से संमूर्छिम मनुष्य पंचेन्द्रिय औदारिकशरीर पर्याप्त और अपर्यास के भेद से दो प्रकार का है।
गौतमस्वामी-हे भगवन् ! गर्भज मनुष्य पंचेन्द्रिय औदारिकशरीर कितने प्रकार का कहा है? છે, તે આ પ્રકારે છે–સંમૂછિમ અને ગર્ભજ તેમનામાંથી સંમઈિમ બેચર પંચેન્દ્રિય તિર્યનિક પણ બે પ્રકારના છે-પર્યાપ્ત અને અપર્યાપ્ત. ગર્ભજ ખેચર પંચેન્દ્રિય તિર્યંચ પણ એવી રીતે પર્યાપ્ત અને પર્યાપ્તના ભેદથી બે પ્રકારના છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્! મનુષ્ય પંચેન્દ્રિય દારિક શરીરના કેટલા ભેદ છે?
શ્રી ભગવાન હે ગૌતમ ! બે ભેદ છે, જેમકે-સંમૂછિમ મનુષ્ય પંચેન્દ્રિય દારિક. શરીર અને ગર્ભજ મનુષ્ય પોન્દ્રિય ઔદારિકશરીર, તેમાંથી સંમઈિમ મનુષ્ય પંચેન્દ્રિ બૌદારિક શરીર પર્યાપ્ત અને અપર્યાપ્તના ભેદથી બે પ્રકારના છે.
શ્રી ગૌતમસ્વામી-હે ભગવન ! ગર્ભજ મનુષ્ય પંચેન્દ્રિય દારિક શરીર કેટલા પ્રકારના કહેલા છે?