________________
३२२ भगवानाह-'हता, गोयमा ! जणेजा हे गौतम ! हन्न-सत्यम्, नीललेश्यो मनुष्यः कृष्णः । लेश्यं गर्भ जनयेत्, ‘एवं नीललेस्से मणुम्से जाव सुकलेस्सं गम्भ जणेज्जा' एवम्-पूर्वोक्तरोत्या नीललेश्यो मनुष्यो यावत् नीलले श्यं गर्भ कापोतलेश्यं गर्भ तेजोठेश्यं गर्भ पद्मलेश्यं गर्भ शुक्ललेश्यं गर्भ जनयेत् एवं काउलेस्से णं छपि आलावगा भाणियव्या' एवम्-कृष्ण नीललेश्यमनुष्योक्तरीत्या पापोतलेश्ये नापि मनुष्येण षडपि आलापका भणितव्याः पहलेश्याविषयका वक्तव्याः, एवम्-'तेउलेस्पाण वि पम्हलेस्साण वि' तेजोले श्यानामपि पद्मलेश्यानामपि शुक्लश्यानामपि मनुष्याणां प्रत्येक पट षट् आलापका वक्तव्याः, तथा ब'एवं छत्तीसं आलावा भाणियव्वा' एवम्-पूर्वोक्तरीत्या कृष्णादिषलेश्यानां मनुष्याणां पाइलेश्याभेदेन प्रत्येकं षट् पभेदात् सर्वमेलनेन पत्रिंशद् आलापका भणितव्याः, गौतमः पृच्छति-'कण्हलेस्सा इस्थिया कण्हलेरसं गभं जणेज्जा ?' हे भदन्त ! कृष्णलेइपा स्वी कि कृष्णलेश्यं गर्भ जनयेत् ? भगवानाह-ता, गोयमा ! जणेजा' हे गौतम ! हन्ना-सत्यम्कृष्णलेश्या स्त्री कृष्णलेश्यं गर्भ जनयेत्, ‘एवं एएवि छत्तीसं आलावगाभाणियब्या' एवम्उत्पन्न करता। इसी प्रकार नीललेश्या वाला मनुष्य यावत्-नीललेश्या वाले, कापोतलेश्या वाले, तेजालेश्या वाले पदमलेश्या वाले अथवा शुक्ललेश्या वाले गर्भ को भी उत्पन्न करता है। इसी प्रकार कापोतलेश्या वाले मनुष्य संबंधी भी छह आलाप कह लेना चाहिए, अर्थात् कापोतलेश्या वाला मनुष्य छहों लेश्याओं में से किसी भी एक लेश्या वाले गर्भ को उत्पन्न करता है । इसी प्रकार तेजोलेश्या दाला, पद्मलेश्या वाला तथा शुक्ललेश्या वाला मनुष्य छही लेश्याओं में से किसी भी लेश्या वाले गर्भ को उत्पन्न करता है। इस तरह सब मिलकर छत्तीस आलापक होते हैं। । गौतमस्वामी-हे भगवन् ! क्या कृष्णलेश्या वाली स्त्री कृष्णलेश्या वाले गर्भ को जनतो है? ___ भगवान् -हे गौतम ! हाँ जनती है-कृष्णलेश्या वाली स्त्री कृष्णलेश्या वाले गर्भ को उत्पन्न करती हैं। यहां भी मनुष्यों की तरह छत्तीस आलापक कह કરે છે એ પ્રકારે નીલવેશ્યાવાળા મનુષ્ય યાવત નીલેશ્યાવાળા, કાપતલેશ્યાવાળા, તેજલેશ્યા ળા, પમલેશ્યાવાળા અથવા શુકલેશ્યાવાળા ગર્ભને ઉત્પન્ન કરે છે. એ પ્રકાર કાતિલેશ વાળા મનુષ્ય સમ્બન્ધી છ આલાપક કહેવા જોઈએ, અર્થાત્ કાતિલેશ્યાવાળા મનુષ્ય એ લેશ્યાઓમાંથી કે પણ વેશ્યાવાળા ગર્ભને ઉત્પન્ન કરે છે. એ રીતે તેજલશ્યાવાળા, યમલેશ્યાવાળા, તથા થકલલેશ્યાવાળા મનુષ્ય એ લેશ્યાઓમાંથી કોઈ પણ લેશ્યાવાળા ગર્ભને ઉત્પન્ન કરે છે. એ રીતે બધા મળીને છત્રીસ આલાપક છે. આ
શ્રી ગીતમસ્વામહે ભગવન ' શું કુષ્ણુલેશ્યાવાળી સ્ત્રી શંકુબ્બલેશ્યાવાળા ગને જ છે શ્રી ભગવાન-હે ગોતમ 'હા, ભણે છે-કૃષ્ણલેશ્યાવાળી સ્ત્રી કૃષ્ણલેશ્યાવાળગન