________________
प्रमैयबोधिनो टीका पदै १७ सू० २३ मनुष्यादीनां लेश्यासंख्यानिरूपणम् ३२५ अन्तीपगानामपि मनुष्याणां प्रथमा चतसृषु लेश्यासु प्रत्येकं चतुश्चतुरालापकभेदेन सर्व संख्यया पोडश आलापका भवन्ति । 'इति पण्णवणाए भगवईए लेस्सापयं समत्तं' इति प्रज्ञापनायां भगवत्या लेश्यापदं समाप्तम्, 'सत्तरसं पयं च समत्तं' सप्तदशं पदं च समाप्तम् पष्ठोदेशकश्व समाप्तः ॥ सू० २३ ॥ इतिश्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपश्चदशभाषाकलित-ललितकलापालापकप्रविशुद्धगधपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य'-पदविभूषित-कोल्हापुरराजगुरु-वालब्रह्मचारी . जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचितायां
श्री प्रज्ञापनासूत्रस्य प्रमेयवोधिन्याख्यायां व्याख्यायां
__ सप्तदशे लेश्यापदे पष्ठो उद्देशकः समाप्तः ॥६॥ इस प्रकार सब मिलकर यहां सोलह आ .पक ही होते हैं। ' अकर्मभूमिज मनुष्य की भांति अन्तर द्वीपज मनुष्यों में भी प्रारंभ की चार ही लेश्याएं होती हैं। अतएव एक-एक लेश्या संबंधी चार-चार आलापक होने से सोलह आलापक यहां भी समझने चाहिए
श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल अतिविरचित
। प्रज्ञापना सूत्र की प्रमेयबोधिनी व्याख्या में ... ॥ लेश्यापद् का छट्ठा उद्देशक समाप्त ॥६॥
प्रज्ञापना सूत्र का सत्तरवां लेश्यापद समाप्त । બધા મળીને આહીં સેળ આલાપક જ થાય છે. 1. અકર્મભૂમિજ મનુષ્યની જેમ અતરદ્વીપ જ મનુષ્યમાં પણ પ્રારંભની ચાર જ લેશ્યાઓ હોય છે. તેથી જ એક-એક લેશ્યા સમ્બન્ધી ચાર ચાર આલાપક થવાથી સળ આલાપક અહીં પણ સમજી લેવા જોઈએ.
શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્ય શ્રી ઘાસીલાલ વ્રતિ વિરચિત પ્રજ્ઞાપના સૂત્રની પ્રમેયાધિની વ્યાખ્યાના સત્તરમા વેશ્યાપદને
- છઠ્ઠો ઉદ્દેશક સમાપ્ત પદા
प्रज्ञापना सूत्र सत्तरभु श्या५६ सभास