________________
प्रमैयबोधिनी टीका पद २० सू ० ३ नैरथिकाणां नैनिकादिपु उद्वर्त्तननिरूपणम् ५०७ प्रबजितुम् ? गौतम ! अस्त्येशः शक्नुयात्, अत्येको नो शवलुगात, यः खलु भदन्त ! शक्नुयात् मुण्डो भूत्या अगाराद् अनागारिकता प्रवजितुम्, स खलु मनःपर्यवज्ञानमुत्पादयेत् ? गौतम ! अस्त्येक उत्पादयेत् आत्येको लो उत्पादयेत्, यः खलु भदन्त ! मनःपर्यवज्ञान मुत्पादयेत् स खल केवलज्ञान हुत्पादयेत् ? गौतम ! अस येक उत्पायेत्, भस्स्ये को नो उत्पादयेत्, यः खलु भदन्त ! केवलज्ञानयुतादयेत् स खलु सिध्येत् बुध्येत्, शुच्येत, सर्वदुःखानामन्तं कुर्यात् ? गौतम ! प्तिध्येद् यावत् सर्वदुःखानामन्तं कुर्यात्, नैरयिकः खलु भदन्त ! नैरयिकेभ्योऽनन्तरमुवृत्त्य वानव्यतरज्योतिष् वैमालिकेषु उत्पायेत् ? गौतम ! नायमर्थः समर्थः ॥९० ३॥ ___टीका-अथोवृत्तद्वारमधिकृत्य प्ररूपयितुमाह-'नेरइए णं भंते ! नेरइएहितो अणंतर गौतम ! कोई प्राप्त करता है, कोई प्राप्त नहीं करता (जे णं भंते ! मणपज्जवनाणं उप्पाडेज्जा) हे भगवन् ! जो मनः पर्यवज्ञान को प्राप्त करता है (सेणं केवलनाणं उप्पाडेज्जा) क्या वह केवलज्ञान प्राप्त करता है ? (गोथमा ! अत्थेगइए उपपाडेज्जा अत्थेगइए जो उप्पाडेज्जा) हे गौतम ! कोई प्राप्त करता है, कोई नहीं प्राप्त करता (जेणं भंते ! केवलनाणं उप्पाडेज्जा से णं सिज्झेज्जा) हे भगवन् ! जो केवल ज्ञान प्राप्त करता है, वह सिद्ध होता है ? (बुझेज्जा) केवलज्ञान प्राप्त करता है। (सुच्चेज्जा) मुक्त होता है (सव्वदुक्खाणं अंतं करेज्जा ?) सब दुःखों को अन्त करता है ? (गोयमा ! सिज्झेज्जा जाव सम्बदुक्खाणमंतं करेज्जा) गौतम ! सिद्ध होगा यावत् सब दुःखों का अन्त करेगा।
(नेरइए णं भंते ! नेरइएहिंतो अर्णतरं उच्चहित्ता) हे भगवन् ! नारक नरकों से निकलकर सीधा (वाणमंतर जोइसिय वेयाणिएसु उववज्जेज्जा ?) वानव्यन्तर, ज्योतिष्क वैमानिकों में उत्पन्न होता है ? (गोधमा ! णो इणढे सबढे) हे गौतम ! यह अर्थ समर्थ नहीं है।
(गोयमा । अत्थेगइए उप्पाडेज्जा, अत्थेगइए णो उप्पाडेज्जा) गौतम ! 5 प्रात ४२ छे, पात नथी ४२ता (जे णं भंते ! मणपज्जयनाणं उपाडेज्जा) है भगवन् । रे भन.५ पज्ञान प्राप्त ४३ छे (से णं केवलनाणं उपाडेन्जा') शुत उपसज्ञान प्राप्त ४२ छ १ (गोयमा अत्थेगइए उप्पाडेज्जा अत्थेगइए णो उत्प, डेज्जा) गौतम | 35 प्रात ४२ छ,
5 प्राप्त नथी ४२ता (जे णं भंते ! केवलनाणं उपाडेजा से ण सिझज्जा) हे भगवन्! २वसज्ञान प्राप्त ४२ छे, ते थाय छे (बुझेजा) ज्ञान प्राप्त ४२ छे ? (मुच्चेञ्जा) भुत थाय छ (सव्वदुक्खाणं अंतं करेज्जा ?) Miमोना त ४३ छे ? (गोयमा ! सिझे ज्जा जाव सचदुक्खाणमतं करेज्जा) गीतम ! सिद्ध यारत मां मानो अन्त ४२.
(नेरइएणं भंते नेरइएहितो अणंतरं उचट्टिता) भगवन् । ना२४ न.शोमांथा निजीन सीधा (वाणमंतरजोइसियवेमाणिएसु उबरनेजा ?) पान०५.२ .योति वैमानिकीमा 64न थाय छ? (गोयमा ! णो गट्टे समढे) हे गौतम ! म मय समय नथी.