________________
५७०
प्रहापनासूत्र चाओ' चक्ररत्नत्वं छत्ररत्न व चर्मरत्नत्वं दण्डरत्नत्वम् असिरत्नत्वं मणिरत्नं काकणिरत्नत्वम् एतेषां खलु अमुरकुमारेभ्य आरभ्य निरन्तरम्-अव्यवधानेन यावत्-नागकुमार सुवर्णकुमारअग्निकुमार विद्युत्कुमारोदधिकुमारद्वीपकुमारदिक्कुमारपवनकुमारस्तनितकुमार दश भवनपतिवानव्यन्तरज्योतिष्कसौधर्मशानात् उपपात-उत्पत्तिः, अबसेयः, 'सेसेहिंतो नो इणटे समढे' शेषेभ्यः-उपर्युक्तव्यतिरिक्तेभ्योऽनन्तरसुवृत्त्य नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः, अमरकुमारादि भवनपति वानव्यन्तरज्योतिष्कसौधर्मशानव्यतिरिक्तेभ्य उद्वर्तनानन्तरं चक्ररत्नादित्वेन नोत्पादसंभव इति भावः, नवमं रत्नद्वारं समाप्तम् ।।सू० ८॥
॥ उपपात विशेष वक्तव्यता ।। मूलम्-अह भंते ! असंजयलविय दव्य देवाणं अविराहियसंजमाणं विराहियसंजमाणं अत्रिराहिसंजमासंजमाणं विराहियसंजमासंजमाणं असण्णी णं तारसा णं कंदप्पिया णं चरगपरिव्ययगा णं किविसिया णं तिरिच्छिया णं आजीविया णं आभिओगिया णं सलिंगी णं
चक्ररत्न, छत्ररत्न, चर्मरत्न, दण्डरत्न, अतिरत्न, मणिरत्न और काकणी रत्न, इनका असुरकुमारों से लगाकर निरन्तर नागकुमार, सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उद्धिकुमार, दीपकुमार, दिशाकुमार, पवनकुमार और स्तनितकुमार, वालव्यन्तर, ज्योतिष्क तथा सौधर्म और ऐशान देवलोक से उपपात हो सकता है। इनके अतिरिक्त अन्य सयो खे अनन्तर उद्वर्तन करके आए हुए जीवों के लिए निषेध करना चाहिए । अर्थात् असुरकुमारादि भवन पतियों, वानव्यन्तरों, ज्योतिष्कों और सौधर्म-ऐशान देवलोकों के वैमानिको को छोडकर शेष का उद्वर्तन के अनन्तर चक्ररत्न आदि के रूप में उत्पाद होना संभव नहीं है।
रत्नद्वार समाप्त
ચક્રરત્ન, છત્રરતન, ચર્મરત્ન, દંડરન, અસિરન, મણિરત્ન અને કાકણીરત્ન તેમ અસુરકુમારથી જોડીને નિરન્તર નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિહુઉમા, ઉદધિકુમાર, દ્વીપકુમાર, દિશાકુમાર, પવનકુમાર અને સ્વનિતકુમાર, વાનરાન્તર, જ્યાતિષ્ઠ, તથા સૌધર્મ, અશાન દેવકથી ઉપપાત થઈ શકે છે, એમના સિવાય અન્ય ભવાયા અનન્તર ઉદ્વર્તન કરીને આવેલા અને માટે નિષેધ કર જોઈએ. અર્થાત્ અસુકુમારાદિ ભવનપતિ, વાતવ્યન્તર, તિષ્ક, અને સૌધર્મ_એશાન દેવેલેકેના વૈમા નિકેને છોડીને બાકીનાના ઉદ્વર્તન પછી ચકરતન આદિના રૂપમાં ઉત્પાદ કે સંભવિત નથી
૨૮દ્વાર સમાપ્ત