________________
प्रमेयबोधिनी टीका पद २० स० ९ उपपातविशेषनिरूपणम्
५७७ करणादिः सोऽस्ति एपाम्, ते अभियोगिनः, तेन वा ये चरन्ति ते भाभियोगिकास्ते च व्यवहारतश्चरणशालिन एव मन्त्रादिग्रथोक्तारो भवन्ति, अभियोगश्च द्रव्यभावभेदेन द्विविधो भवति, तथा चोक्तम्-'दुविहो खलु अभिभगो दवे भावेय होइ नायव्यो। दव्यंमि होति जोगा विज्जामंतायभावम्मि' द्विविधः खल्वभियोगो द्रव्ये भावे च भवति ज्ञातव्यः । द्रव्ये भवन्ति योगा विद्यामन्त्राश्च भावे ॥१॥ इति, तेषाम् आभियोगिकानाम् एवम्-'सलिगीणं' सलिङ्गिकानाम्-रजोहरणमुखवस्त्रिकादि साधु चिन्हवताम्, पुनः किं विधानामित्याह-'दंसणवावणण्णगाणं' दर्शनव्यापनकानाम्-दर्शनम्-सम्यक्त्वम्, व्यापन्नं विनष्टं येषां ते तथाविधास्तेपाम्-सम्पत्यरहितानाम्, निवानामित्यर्थः, एवम्-'देवलोगेस उववज्जमाणाणं कस्स कहिं उववाओ पण्णत्तो ?' देवलोकेषु उपपद्यमानानां मध्ये कस्य जीवस्य कुत्र स्थाने उपपात:-उत्पादः प्रज्ञप्तः ? भगवानाह-'गोयमा ?' हे गौतम ! 'असंजयभवियदव्वदेवाण' असंयत भव्यद्रव्यदेवानाम् 'जहणेणं भवणवासीसु उक्कोसेणं उवरिमगेवेज्जएम' जघन्येन भवनवासिषु उत्कृष्टेन उपरितनग्रैवेयकेषु उत्पादः संभवति 'अविराहिय संजमाण जहाणेणं सोहम्पे कप्पे, उक्कोसेणं सचट्ठसिद्धे' अविराधितसंयमानां जघन्येन सौधर्मे कल्पे, आभियोगिक कहे जाते हैं । वे व्यवहार से चारित्रवान् किन्तु मंत्र आदि का प्रयोग करने वाले यहां लेने चाहिए। अभियोग दो प्रकार का होता है-द्रव्य अभियोग और भाव-अभियोग । कहा भो है-'द्रव्याभियोग और भावाभियोग के भेद से अभियोग दो प्रकार का है । द्रव्याभियोग है और भावाभियोग विद्या
और मंत्र हैं । सलिंगी या स्वलिंगी अर्थात् रजोहरण तथा मुखवस्त्रिका आदि साधु के चिह्नों से जो युक्त हो मगर जो सम्यक्त्व का बमन कर चुके हो अर्थात् सम्यग्दर्शन से रहित हों। ये सब पूर्वोक्त यदि देवलोक में उत्पन्न हो तो उनमें से कौन किस देवलोक में उत्पन्न होता है ?
भगवान्-हे गौतम! असंयतभव्य द्रव्य देव का जघन्य उत्पाद भवनवसियों में और उत्कृष्ट उत्पाद उपर के ग्रैवेयको तक होता है। अविराधित संयमों કહેવાય છે. જે અભિયાગ કરે તેઓ અભિયોગિક કહેવાય છે. તેઓ વ્યવહારથી ચારિ. વાન પરન્ત મંત્ર આદિના પ્રયોગ કરવાવાળા અહીં લેવા જોઈએ. અભિગ બે પ્રકારનો હોય છે-દ્રવ્ય અભિગ અને ભાવ અભિગ કહ્યું પણ છે–દ્રવ્યાભિયોગ અને ભાવાભિગ વિદ્યા અને મંત્ર છે. સલિંગી અગર સ્વલિંગી અર્થાત્ હરણ તથા મુખપત્તિ આદિ સાધુના ચિહ્નોથી જે યુક્ત હોય, પણ જે સમ્યકત્વનું વમન કરી ચૂકેલ હોય અર્થાત સમ્યક્દર્શનથી રહિત હાય. આ બધા પૂર્વોક્ત દેવલેકમાં જે ઉત્પન્ન થાય તે તેમનામાંથી કોણ કયા દેવલોકમાં ઉત્પન્ન થાય છે ?
* શ્રી ભગવાન હે ગૌતમ ! અસંયત ભવ્ય દ્રવ્યદેવનું જઘન્ય ઉત્પાદ ભવનવાસિયોમાં અને ઉત્કૃષ્ટ ઉત્પાદ ઊપરના પૈવેયકો સુધી થાય છે, અવિરાધિત સંયમની ઉપત્તિ જઘન્ય
U०७३