________________
प्रमैयबोधिनी टीका पद २० सू० ११ शरीरभेदननिरूपणम् प्ररूपणीयानि ३, तदनन्तरम्-'पुगल चयनम् -कृतिभ्यो दिनभ्यः शरीराणां पुद्गलोपचयो भवतीत्येवं प्ररूपणीयम् ४, तदनन्तरम् शरीरसंयोगः' -अस्मिन् शरीरे सति किं शरीरमवश्यं भवीत्येवं रूपः परस्परशरीरसंयोगः प्ररूपणीयः ५ ततो द्रव्यप्रदेशाल्प बहुत्वम्- द्रव्याणि प्रदेशाश्चेति द्रव्यप्रदेशाः, ते च द्रव्याणि च प्रदेशाश्चेति द्रव्यप्रदेशाः, योग्यप्रदेशशब्दयोरेक शेपः, तैः द्रव्यप्रदेशैः शरीराणामल्पबहुत्वं प्ररूपणीयम्, तथा च द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया च पञ्चानामपि वक्ष्यमाणाना मौदारिकादिशरीराणामल्पवहुत्वं वक्तव्यमितिभावः ६, तदनन्तरम्-'शरीरावगाहनाऽल्पबहुत्वम्'-पश्चानामपि शरीराणामवगाहनाविषयकमल्प बहुत्यं प्ररूपणीयमिति गाथार्थः ॥
॥ शरीरभेद वक्तव्यता ॥ मूलम्-कइ णं संते ! लरीरया पणत्ता ? गोयना ! पंच सरीरया पण्णत्ता, तं जहा-ओरालिए१, वेउव्विए', आहारए३, तेयए४, कम्मए५, ओरालियलरीरे णं भंते ! कइ विहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा-एगिदियओरालियसरीरे जाव पंचिंदिय ओरालि. यसरीरे, एगिदिय ओरालियसरीरेणं भंते ! कइविहे पण्णत्ते ? गोयमा! पंचविहे पत्ते, तं जहा-पुनविकाइ एगिदिय ओरालियसरीरे जाव वणप्फइकाइय एगिदिय ओरालियसरीरे, पुढवीकाइय एगिदिय ओरालियसरीरे णं भंते ! काविहे पण्णत्ते? गोयमा ! दुविहे पण्णत्ते, तं जहा
सर्वप्रथम शरीर के भेदों का प्ररूपण किया जाएगा तत्पश्चात् शरीरों के आकारों की प्ररूपणा की जाएगी। फिर शरीरों के प्रमाणों का निरूपण होगा। तदनन्तर यह बतलाया जाएगा कि कितनी दिशाओं ले शरीर के पुद्गलों का उपचय होता है । फिर शरीरसंयोग का अर्थात् किस शरीर के होने पर कौन सा शरीर अवश्य होता है, इस नियम का उल्लेख किया जाएगा। फिर द्रव्य की अपेक्षा और प्रदेशों की अपेक्षा से शरीरों के अल्पबहुत्व का कथन किया जाएगा। अन्त में पांचो शरीरों की अवगाहन के अल्पवहत्व का वर्णन किया जाएगा।
સર્વપ્રથમ શરીરના ભેદની પ્રરૂપણ કરાશે તત્પશ્ચાત્ શરીરના આકારની પ્રરૂપણ કરાશે પછી શરીરના પ્રમાણેનું નિરૂપણ થશે. તદનનર એ બતાવાશે કે કેટલી દિશા એથી શરીરના પુદ્ગલેનો ઉપચય થાય છે. પછી શરીર સંયેગને અર્થાત કયા શરીરના હોવાથી કર્યું શરીર અવશ્ય થાય છે, આ નિયમનો ઉલ્લેખ કરવામાં આવશે. પછી દ્રયની અપેક્ષાએ અને પ્રદેશની અપેક્ષાએ શરીરના અ૫બહત્વનું કથન કરાશે. અત્તમા પાસે ' શરીરની અવગાહનાના અ૯પબડુત્વનું વર્ણન કરાશે