________________
प्रयापनार श्रोतुं लभेरन्, सेषां श्रवणेन्द्रियसभावात्, किन्तु स कैवलिकी घोधि नावयुध्येत तेषां संक्लिष्टपरिणामत्वात् इति फलितम् ॥२०॥
द्विन्द्रियादिवक्तव्यता मूलम्-बेइंदिए णं भंते ! बेईदिएहितो अणंतरं उध्वहिता नेरइ एसु उववज्जेजा ? गोयमा ! जहा पुढवीकाइआ, नवरं मणुस्सेसु जाव मणपजवनागं उप्पाडेजा, एवं तेइंदिया चउरिदिया वि, जाव मणपजवना णं उप्याडेजा, जे णं मणपज्जवनाणं उप्पाडेजा से णं केवलनाणं उप्पाडेजा ? गोयमा ! नो इणट्रे समटे, पंबिंदितिरिक्खजोणिए णं भंते ! पंचिंदियतिरिक्खजोणिएहितो अणंतरं उव्वट्टित्ता नेरइएसु अणं. तरं उवकज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेजा अत्थेगइए णो उववज्जेज्जा, जेणं भंते ! उववज्जेज्जा से णं केवलिपण्णत्तं धम्म लभेजा सवणयाए ? गोयमा ! अत्थेगइए लभेजा, अत्थेगइए णो लभेजा, जे णं केवलिपण्णत्तं धम्मं लभेजा लवणयाए से णं केवलिं बोहिं. बुज्झेजा ? गोयमा ! अत्थेगइए बुझेजा अत्थेगइए णो बुज्झेजा जे णं भंते ! केवलिं बोहिं बुझेजा से णं सदहेज्जा, पत्तिएज्जा रोएजा हंता, गोयमा ! जाव रोएज जे णं भंते ! सदहेज्जा पत्तिएज्जा रोएज्जा से णं आभिणिबोहियनाणसुयनाणओहिनाणाइं उप्पाडेज्जा ? हंता, गोयमा! जाव उप्पाडेज्जा, जे णं भंते ! आभिणिबोहियनाणसुयनाण
ओहिनाणाई उप्पाडेज्जा, से णं संचाएज्जा, सीलं वा जाव पडिवतिर्यचों में जन्म लेकर केवली द्वारा प्रज्ञप्त धर्म को श्रवण कर सकते हैं, क्यों कि उन्हें श्रोत्रेन्द्रिय प्राप्त होती है, मगर केवल बोधि को वे प्राप्त नहीं कर पाते हैं, क्यों कि उनके परिणाम संक्लेशयुक्त होते हैं, ॥सू० ६॥ પરિણામવાળા હોય છે તેથી જ મનુષ્યગતિ, મનુષ્યગત્યાનુપૂર્વ તેમજ મનુષ્ય યુને બન્ધ નથી કરી શકતા.
હા, પંચેન્દ્રિય તિર્યમાં જન્મ લઈને કેવલી દ્વારા પ્રજ્ઞપ્ત ધર્મને શ્રવણ કરી શકે છે, કેમકે તેમને શ્રેગ્નેન્દ્રિય પ્રાપ્ત થાય છે. પરંતુ કેવલધિને તે પ્રાપ્ત નથી કરતા કેમકે તેમના પરિણામ સંલેશયુક્ત હોય છે. સ. ૬