________________
५५२
महापनाचे गौतम ! अस्त्येको लभेत, अस्त्येको नो लभेत, एवं यथा रत्नप्रभापृथिवी नरयिकः, एवं यावत् सर्शयसिद्ध देवः ॥ सू० ७॥
टीका-अथ पञ्चमं तीर्थकरत्मलक्षणं द्वारं प्ररूपयितुमाह-रचणप्पभापुढयी नेरइए णं भंते ! श्यणप्प यापुढवो नेरइएहितो अणंतर उन्नहित्ता तित्थगरत्तं लभेजा ?' हे भदन्त ! रत्नप्रभापृथिवी नरयिक' खलु रत्नप्रभापृथिवी नैरयिकेभ्योऽनन्तरवृत्त्य किं तीर्थकरत्वं लभेत ? भगवानाह-'गोयमा !' हे गौतम ! 'अत्यगइए लभेजा अत्थेगइए णो लभेज्जा' अस्त्येकः कश्चित् रत्नप्रभापृथिवी नायिका स्वभवेभ्योऽनन्तरमुवृत्त्य तीर्थकरत्वं लभेत, अस्त्येकः कश्चित् नो लभेत, गौतम स्तत्र पृच्छति-से केपट्टेणं भने ! एवं वुचइ-प्रत्येगइए लभेजा अत्थेमइए णो लभेजा ?' हे भदन्त ! तद्-अथ केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यते यद्-अहत्येक:-कश्चित् तीर्थकरत्वं लभेत, असत्येकः कश्चित् नो तीर्थकरत्वं लभेत, करता है, कोई लाल नहीं करता (एवं जहा रयणपभापुढवी नेरहए) इस प्रकार जैसे रत्नप्रभा पृथ्वी का नारक (एवं जाव सबसिद्धगदेवे) इसी प्रकार सर्वार्थसिद्ध विमान के देव तक कहना चाहिए।
टीकार्थ-अब लीर्थकर छार नामक पांचवें हार की प्ररूपणा की जाती है।
गौतमस्थाली-प्रश्न करते हैं-हे अगवन् ! क्या रत्नप्रभा पृथ्वी का नारक रत्नप्रभा पृथ्वी के नारकों से अनन्तर उद्वर्त्तन करके तीर्थकरत्व प्राप्त करता है ? अर्थात् तीर्थकर हो सकता है।
भगवान-हे गौतम ! रत्नप्रभा पृथ्वी का कोई नारक अपने भव से निकल कर तीर्थ कर हो सकता है, कोई नहीं होता है। ___ गौतलस्वामी-हे भगवन् ! किन कारण ऐसा कहते हैं कि कोई रत्नप्रभा पृथ्वी का नारक, रत्नप्रभा पृथ्वी से निकल कर सीधा मनुष्य भव में उत्पन्न रयणप्पभा पुढवी नेरइए) से प्रारे २५ रत्नप्रभा पृथ्वीना ना२४ (एवं जाव सबटुसिद्धगदेवे) मेकर प्रहारे साथ सिद्ध विमानना हे सुधी हे नये.
ટીકાથ–હવે તીર્થકર દ્વાર નામક પાંચમા દ્વારની પ્રરૂપણ કરાય છે,
શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન! શું રત્નપ્રભા પૃથ્વીના નારક રત્નપ્રભા : પૃથ્વીના નારકેથી અનcર ઉદ્વર્તન કરીને તીર્થકરત્વ પ્રાપ્ત કરે છે? અર્થાત તીર્થંકર થઈ શકે છે ?
શ્રીભગવાન–હે ગૌતમ ! રતનપ્રભા પૃથ્વીના કેઈ નારક પિતાના ભવથી નિકળીને તીર્થંકર થઈ શકે છે, કેઈ નથી થઈ શકતા.
શ્રીગૌતમસ્વામી-હે ભગવન | શા કારણે એમ કહે છે કે કોઈ રત્નપ્રભા પૃથ્વીના નારક, રતનપ્રભા પૃથ્વીથી નિકળીને સીધા મનુષ્યભવમાં ઉત્પન્ન થઈને તીર્થંકર થઈ શકે છે અને કોઈ નથી થઈ શક્તા,