________________
प्रशॉपनासूत्र पृच्छा, तथा चासुरकुमारः खलु असुरकुमारेभ्योऽनन्तरमुवृत्त्य किं तिर्थकरत्यं लभेत ? भग वानाह-'णो इणटे समटे' नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः, किन्तु-'अंतकिरियं पुणकरेज्जा' अरकुमारः अन्तक्रियां-मोक्षं पुनः कुर्यात्-प्राप्नुयात् एवं निरंतरं जाव आउकाइए' एवम्-असुरकुमारोक्तरीत्या निरन्तरम्-अव्यवधानेन अगवच्छे देनेत्यर्थः, यारद-नागकुमारः, सुवर्णकुमारः, अग्निकुमारः, विद्युत्कुमारः, उदधिकुमारः, द्वीपकुमारस, दिवकुमारः, स्तनितकुमारः, पृथिवीकायिकः, अकायिकश्च स्वस्वभवेभ्योऽनन्तरमुवृत्त्य तीर्थकरत्वं नो लभेत किन्तु अन्तक्रियां पुनःकुर्यात्, गौतमः पृच्छति-'लेउकाईएणं भंते ! तेउकाइएहितो अणतरं उव्यट्टित्ता उवज जेज्जा तित्थगरत्तं लभेज्जा ?' हे भदन्त ! तेजस्क यिकः खलु तेजस्कायिकेभ्योऽनन्तरमुवृत्त्य किमुत्पद्येत् अथ च तीर्थकरत्वं लभेत ? भगवानाह- 'गोयमा !' हे गौतम ! 'णो इणढे समटे' नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः, किन्तु तेजस्का यिकः 'केवलिपनत्तं धम्मं लभेजना सपणयाए' केवलिप्रज्ञप्तं धर्म श्रवणतया अंतुं लभेत
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, अर्थात् तीर्थकरत्व प्राप्त नही कर सकता, किन्तु मोक्ष प्राप्त कर सकता है।
इस तरह असुरकुमारों की भांति लगातार अप्कायिक तक अर्थात् असुरकुमार, नागकुमार, सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार, डीपकुमार, दिशाकुमार, पवनकुमार और स्तनितकुमार तथा पृथ्वीकायिक और अप्कायिक तथा वनस्पतिकाय अपने-अपने भवों से अनन्तर उवर्तन करके तीर्थकरत्व प्राप्त नहीं कर सकते किन्तु अन्तक्रिया कर सकते हैं।
गौतमस्वामी-भगवन् ! तेजस्कायिक तेजस्कायिकों से अनन्त उद्वर्तन करके आगामी भवों में उत्पन्न होकर क्या तीर्थ करत्व प्राप्त करता है ?
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, किन्तु वह तेजस्कायिक केवलिप्ररूपित धर्म का श्रवण प्राप्त कर सकता है। इसी प्रकार वायुकायिक भी
શ્રી ભગવાન -ગૌતમ! આ અર્થ સમર્થ નથી, અર્થાત તીર્થ કરત્વ, પ્રાપ્ત નથી કરી શકતા, પરંતુ મોક્ષ પ્રાપ્ત કરી શકે છે.
એ રીતે અસુરકુમાર, નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિદુકુમાર, દ્વીપ કુમાર દિશાકુમાર, પવનકુમાર અને સ્વનિતકુમાર તથા પૃથ્વીકાયિક અને અપ્રકાયિક તથા વનસ્પતિકાવિક પિતાપિતાના ભાષી અનન્તર ઉદ્વર્તન કરીને તીર્થકરત્વ પ્રાપ્ત નથી કરી શકતા પરંતુ અન્તક્રિયા કરી શકે છે.
શ્રી ગૌતમ સ્વામી હે ભગવન! તેજસ્કાલિક તેજસ્કાચિકે થી અનન્તર ઉદ્વર્તન કરીને આગામી ભવમાં ઉપન્ન થઈને શું તીર્થકરત્વ પ્રાપ્ત કરે છે?
શ્રી ભગવન-હે ગૌતમ! આ અર્થ સમર્થ નથી, કિન્તુ તે તેજસ્કાયિક કેવલિ પ્રરૂપિત ધર્મનું શ્રવણ પ્રાપ્ત કરી શકે છે? એ પ્રકારે વાયુકાયિક પણ વાયુકાચિકેથી