________________
५६२
प्रक्षापनासूत्र समटे, मंडलियत्तं अहेसत्तमा तेॐ ऊरज्जेहिंतो सेगावडरपणतं गाहावइरयणत्तं वड्डइरयणतं पुरोहिपश्यणतं इत्थिरयगत्तं रयणप्रभाओ निरंतरं जाव लहस्सारो, अत्थेगइए लभेजा, अत्थेगइए नो लभेजा, चक्करयणतं छत्तरयणतं चम्मरयणतं दंडरयणतं अलिश्यणत्तं मणिरयणन्तं कागिणिरयणतं एएसि णं असुरकुमारहितो आरम्भनितरं जाब ईसाणाओ उववाओ, सेसेहितो नो इणटे लमटे । सू ०८ ॥
छाय-रत्नप्रभा पृथिनीनरयिकः खलु भदन्त ! अनन्तरसुवृत्त्य चक्रवत्तित्वं लभेत ? गौतम ! अस्त्येको लभेत, अरू-ये को नो लभेत, तत् केनार्थेन भदन्त ! ए मुच्यते-अस्त्येको लभेत, अस्त्येको नो लभेत ? गौतम ! यथा रत्नप्रभापृथिवी नैरयिकस्य दीर्थकरत्वं, शर्करा
चक्रवर्तित्वादि हार शब्दार्थ-(रयणप्पभा पुढविनेरइए णं भंते ! अणंतरं उठवाहित्ता चक्कष्टित्त लभेज्जा ?) भगवन् ! रत्नप्रभा पृथ्वी का नैरपिक अगन्तर उद्धर्तन करके क्या चक्रवर्तिपन प्राप्त कर सकता है ? (गोयमा ! अत्थेगईए लभेजा, अत्थेगईए जा लभेजा) हे गौतम! कोई प्राप्त करता है, कोई प्राप्त नही करता (से केण?ण भंते ! एवं बुच्चह-अत्थेगहए लभेला, अत्यंगईए नो लभेज्जा ?) किस हेतु से भगवन् ! ऐसा कहा जाता है कि कोई प्राधम करता है, कोई प्राप्त नहीं करता? (गोयमा! जहा रयणभापुढविनेरयाल तित्वगत) हे गौतम ! जैसे रत्नप्रभा पृथ्वी के नैरथिक का तीर्थ करत्व कहा बैला हो इस विषय में समझ लेवे । (सकरप्पभा नेरइए अणंतरं उच्चहित्ता चकवहितं लभेज्जा?) शकेराप्रभा
ચકતિવાદિ દ્વાર २४ा-(रयणप्पभा पुढवि नेरइए णं भंते । अणंतरं उध्वद्वित्ता चकवट्टित्तं लभेज्जा) હે ભગવદ્ ! રતનપ્રભા પૃથ્વીના નરયિક અનન્તર ઉર્તન કરીને શું ચક્રવર્તી પણ આ કરી શકે છે?
(गोयमा । अत्यगईए लभेज्जा, अन्थेगइए नो लभेजा गौतम ! 15 प्रात ४रे छे
प्राप्त नयी ४२ता (से कणद्रेणं भंते ! एवं वुवइ-अत्थेगइए लभेजा, अत्थेगइए ना लभेज्जा ?) शाउथी सावन् ! सम उपाय 2 5 प्रात ४२ छ, 300 प्रा नयी ४१ता ? (गोयमा ! जहा रयणापभा पुढवि नेरइयास तित्थगरत्त) 3 गौतम ! म त પ્રભા પૃથ્વીના નથિકનું તીર્થ કરત્વ કહયું એમ જ અહીં પણ સમજવું.
(सकरप्पभानेरइए अणंतरं उव्वट्टित्ता चकवदित्तं लभेजा ?) प्रभान ना२४ अनन्तर