________________
प्रमेयवोधिनी टीका पद १४ सू० ८ चक्रवतित्वोत्पादनिरूपणम् सौधर्म देवोक्तरीत्या यथा रत्नप्रभापृथिवीनरयिकः कश्चित् तीर्थकरत्वं लभेत कश्चित् तु तीर्थकरत्वं नो लभते इत्युक्तम् एवम्-तथैव यावत्-ईशानसनत्कुमारमाहेन्द्रनह्मलोकलान्तक महाशुक्र सहस्रारानतप्राणतारणाच्युत नक्वेयकपश्चानुत्तरोपपानिक सर्वार्थसिद्धकदेवोऽपि कश्चित् तीर्थकरत्वं लभते कश्चिन्नोपलभते तीर्थ करत्वमिति भावः ॥ ० ७ ॥
इति पञ्चमंतीर्थकरद्वारं समाप्तम्
॥ चक्रवत्तिखादिद्वारवक्तव्यता ।। मूलम्-रयणप्पापुढविनेरइए णं भंते ! अगंतरं उठवहिता चक्कव. द्वित्तं लभेजा ? गोयमा ! अत्थेगइए लमज्जा अत्थेगइए नो लज्जा, से केणटेणं अते ! एवं वुच्चइ अत्थेगइए लभेज्जा, अत्थेगइए नो लज्जा ? गोयमा ! जहा रयणप्पमापुढविनेरइयस्त तित्थगरतं, सकरप्पभानेरइए अणंतरं उबट्टित्ता चकत्रहित्तं लभेज्जा ? गोयमा ! नो इणटे समटे एवं जाद अहेसलापुढविनेरइए, तिरियमणुरहितो पुच्छा, गोयमा ! णो इणटे सम, भवणपति दाणमंतर जोइसियवेमाणिएहितो पुच्छा, गोधमा ! अत्थेगइए लभेजा, अत्थेगइए नो लभेजा, एवं वलदेवत्तंपि, णवरं सकरप्पमापुढविनेरइए वि लभेजा, एवं शसुदेवन्तं दोहिंतो पुढवीहितो वेमाणिएहितो य अणुत्तरोक्वाइयवज्जेहिंतो सेसेसु नो इण्ट्रे तीर्थर नहीं होता, उसी प्रकार सौधर्म कल्प के जिस देखने पहले तीर्थ कर प्रम्मपित का बन्ध आदि किया है, वह तीर्थकर होता है, जिसने बन्ध नहीं किया, वह नही होता। इसी प्रकार का उत्तर सर्वार्थसिद्ध विमान के देवों तक के विषय में जानना चाहिए। भाव यह है कि इशान, सनत्कुमार, माहेन्द्र ब्रह्मलोक, लान्तक, महाशुक्र, सहस्त्रार, आनत, प्राणत, आरण, अच्युत, नौग्रेवेयक और पांच अनुत्तर विमान का कोई देव तीर्थकर होता है, कोई नहीं होता।
तीर्थकरद्वार समाप्त તે તીર્થકર નથી થતા, એજ પ્રકારે સીધમ કપના જે દેવે પહેલા તીર્થંકર પ્રભૂતિને બન્ધ આદિ કરેલ છે, તે તીર્થકર થાય છે, જેણે બન્શનથી કર્યો, તે નથી થતા. એ જ પ્રકારે ઉત્તર સર્વાર્થસિદ્ધ વિમાનના દેવ સુધીના વિષયમાં જાણવું જોઈએ. ભાવ એ છે કે, ઈશાન, सनत्भार, मोहन्द्र, प्रs, alrds, महशु सहसा२, मानत प्रात, मार, सन्ध्युत, નવયક અને પાંચ અનુત્તર વિમાનના કેઈ દેવ તીર્થંકર થાય છે, કઈ દેવ નથી થતા
તીર્થકર પદ સમાપ્ત प्र०७१