________________
प्रमैयबोधिनी टोका पद २० १० ७ तीर्थंकरोत्पादनिरूपणम् ऽनन्तरमुवृत्त्य तीर्थ करत्वं लभेत, किन्तु-'जसण रयणप्पभापुढवी नेरदयस्स तित्थयरनाम गोयाई णो बद्धाई जाव णो उदिन्नाई उवसंताई हवंति' यस्य पुनारत्नप्रभापृथिवी नैरयिकस्य तीर्थकरनामगोत्राणि कर्माणि नो बद्धानि याद नो स्पृष्टानि नो निधत्तानि नो कृतानि नो प्रस्थापितानि नो निविष्टानि नो अभिनिविष्टानि नो अभिसमन्वगतानि नोदीर्णानि अथ उपशान्तानि भवन्ति 'सेगं रयणप्पभापुढवी नेरइएहितो अणंतरं उव्यट्टित्ता तित्थगरतं णो लभेज्जा' स खलु रत्नप्रभापृथिवी नैरयिको रत्नप्रभापृथिवी नैरयिकेन्योऽनन्तरमुवृत्त्य तीर्थकरत्वं नो लभेत ।
प्रकृतमुपसंहरन्नाह-'से तेगडे ॥ गोयमा ! एवं वुच्चइ-,अत्थेगइए ल भेज्जा अत्थे. गइए णो लभेज्जा' हे गौतम ! तत्-अथ तेनार्थेन-उपर्युक्त कारणेन एवम्-उक्तरीत्या पूर्वाचार्यैः कथ्यते यत्-अस्त्येकः-कश्चित् रत्नप्रभापृथिवी नैरयिकः स्वभवेभ्य उदवर्तनानन्तरं तीर्थकरत्वं लभेत' अत्येकः कश्चिद् रत्नप्रभापृथिवी नैरयिकः स्वभवेभ्य उद्वर्तनानन्तरं तीर्थ करत्वं नो लभेत, ‘एवं सकरप्पभा जाव वालुयप्पभापुढवी नेरइए हितो तित्थगरत्तं लभेज्जा' एवम्-रत्नप्रभापृथिरी नैरयिकवदेव शर्कराप्रभापृथिवी नैरयिको यावदशर्कराप्रभातथिवी नैरयिकेभ्योऽनन्तरमुददृश्य कश्चित् तीर्थकरत्वं लभेत कश्चिन्नो लभेत. वालुकाप्रभापृथिवी नरयिकोऽपि वालुकाप्रभापृथिवी नैरयिकेभ्योऽनन्तरमुद्देश्य कश्चित् तीर्थ. करत्वं लभेत, कश्चित तीर्थकरत्वं नो लभेत प्रागुक्तयुक्तेः, गौतमः पृरु छति-पंकप्पभापुढवी बांधा हुआ वह कर्म उद्घ में आया है, वही नारक तीर्थकर होता है। जिलने कर्म का बन्ध ही नहीं किया अथवा बंध करने पर भी जिस के उसका उदय नहीं हुआ, वह तीर्थकर नहीं होता है । उक्त कथन का उपसंहार किया गया है इस कारण हे गौतम ! ऐसा कहा जाता है कि रत्नप्रभा पृथ्वी का कोई नारक तीर्थकरत्व प्राप्त करता है, कोई नही प्राप्त करता।
इसी प्रकार शर्कराप्रभा और वालुकाप्रभा पृथ्वी का कोई नारक इन पृथिवियों से निकल कर और मनुष्य भव प्राप्त करके तीर्थकरत्व प्रास करता है और कोई नारक नहीं भी प्राप्त करता है। इस का कारण पूर्ववत् समझ लेना चाहिए। ___ गौतमस्वामी-हे भगवन् ! पंकप्रभा पृथिवी का नारक पंकप्रभा पृधिवी के બન્યું જ નથી કર્યો અથવા અન્ય કરવા છતા પણ જેને તનો ઉદય નથી થયે. તે તી કર નથી થતા. ઉક્ત કથનને ઉપસંહાર કરવામાં પાવે છે-એ કારણે હે ગૌતમ ! એવું કહે છે કે રત્નપ્રભા પૃથ્વીને કોઈ નારક તીર્થંકર પ્રાપ્ત કરે છે, કોઈ નથી પ્રાપ્ત કરતા
એજ પ્રકારે શર્કરપ્રભા અને તાલુકાપ્રભા પૃથ્વીકાય કેઈ નારક, એ પૃથ્વીઓમાંથી નિકળીને અને મનુષ્યભવ પ્રાપ્ત કરીને તીર્થ કરત્વ પ્રાપ્ત કરે છે, અને કેઈ ન રક નથી પરા પ્રાપ્ત કરતા એનું કારણ પૂર્વવત્ સમજી લેવું જોઈએ
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! પંદપ્રલ પૃથ્વીને નારક પંકપ્રભા પૃથ્વીના નારાથી