________________
प्रबोधिनी टीका पद २० सू० ६ प्रीन्द्रियोत्पाद निरूपणम्
५४३
णो लभेज्जा' अस्त्येकः कश्चित् पञ्चेन्द्रियतिर्यग्योनिको नैरयिकत्वेनोत्पन्नः सन् केवलप्रज्ञप्तं धर्मं श्रोतुं लभेत कश्चित्तु नो लभेत, गौतमः पुनः पृच्छति - 'जेणं केवलिपण्णत्तं धम्मं भेज्जा सणया से केवलिं बोहिं बुज्झेज्जा ?' हे भदन्त ! यः खलु पञ्चेन्द्रियतिर्यग्यो fast नैरतियोत्पन्नः सन् केवलिप्रज्ञप्तं धर्म श्रवणतया - श्रोतु लभेत स खलु किं कैवfaai बोधि बुध्येत ? भगवानाह - 'गोयमा !' हे गौतम ! 'अत्थगद्दए बुज्झेज्जा अत्येगइए, णो बुझेजा' अस्त्येकः - कश्चित् कैवलिकीं बोधिं बुध्येत, अस्त्येकः - कचिन्नो चुध्येत, गौतमः पृच्छति - 'जेणं अंते ! केवलिंबोहिं बुज्झेज्जा से गं सदहेज्जा पत्तिएज्जा रोएज्जा' हे भदन्त ! यः खलु कैवलिकीं वोधिं बुध्येत स खलु किं तां बोधि श्रद्दधीत प्रत्ययेत् रोचयेत् ? भगवानाह - 'हंता, गोयमा !" हे गौतम ! हन्त - सत्यम्, 'जाव रोएज्जा' यावत्reat afi at प्रत्ययेत् रोचयेत्, गौतमः पृच्छति - 'जेणं मंते ! सहेजना पत्तिएज्जा एज्जा से णं आभिणिवोहियनाण सुचनाण ओहिनाणाई उप्पाडेज्जा ?' हे भदन्त ! यः खलु भूतपूर्व पञ्चेन्द्रियतिर्यग्योनिको नैरयिकः कैकिकीं वोधि श्रदीत प्रत्ययेत्,
भगवान - हे गौतम! कोई पंचेन्द्रिय तिर्येच नारकरूप में उत्पन्न होकर केवfour धर्म का श्रवण प्राप्त कर सकता है, कोई नहीं कर सकता !
गौतमस्वामी - हे भगवन् ! जो केवलिप्ररूपित धर्म का श्रवण प्राप्त कर सकता है, वह क्या केवलिक बोधिक को भी प्राप्त कर सकता है ?
भगवान - हे गौतम! कोई बोधि प्राप्त कर सकता है, कोई नहीं प्राप्त कर सकता । गौतमस्वामी - हे भगवन् ! जो केवलिक बोधि को प्राप्त कर लेता है, क्या उसे श्रद्धा, प्रतीति और रुचि भी प्राप्त होती है ?
भगवान् -हां गौतम ! वह कैवलिक बोधि पर श्रद्धा, प्रनीति और रुचि कर सकता है !
गौतमस्वामी - हे भगवन् ! जो श्रद्धा, प्रतीति और रुचि कर सकता है वह क्या आभिनिबोधिकज्ञान श्रुतज्ञान और अवधिज्ञान प्राप्त कर सकता है ? તિર્યંચ નારક રૂપમાં ઉત્પન્ન થઈ ને કેલિ અને કાઇ નથી કરી શકતા. કેલિપ્રરૂપિત ધર્મીનું શ્રવણુ
શ્રી ભગવાન્-ગૌતમ ! કેાઈ ૫ ચેન્દ્રિય પ્રરૂપિત ધનુ શ્રત્રણ, પ્રાપ્ત કરી શકે છે, શ્રી ગૌતમસ્વામી-હે ભગવન્ ! જે શકે છે, તે થ્રુ કેલિક ખેાધિને પણ પ્રાપ્ત કરી શકે છે ?
પ્રાપ્ત કરી
શ્રી ભગવન્—ગૌતમ । Fાઇ ખેાધિ પ્રાપ્ત કરી શકે છે, કેઈ નથી કરી શકતા. શ્રી ગૌતમસ્વામી—હે ભગવન્ ! જે કૈલિક એધિને પ્રાપ્ત કરીલે છે, શું તેને શ્રદ્ધા પ્રતીતિ અને રૂચિ પણ પ્રાપ્ત થાય છે?
શ્રી ભગવાન ! હા, ગૌતમ ! તે કૈલિક ખેાધિપર શ્રદ્ધા પ્રતીતિ અને રુચિ કરીશકે છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! જે શ્રઘ્ધા, પ્રતીતિ મને રુચિ કરી શકે છે, તે શું.