________________
-
-
-
हे गौतम ! 'अत्थेगइए उववज्जेज्जा अत्थेगइया णो उववज्जेज्जा' अन्त्येकः कश्चित् तेजस्कायिकः पञ्चेन्द्रियतिर्यग्योनिकेषु उपायेत, अस्त्येकः-कश्चित् तेजस्कायिको नो तत्रोपपद्यत, गौतमः पृच्छति-'जेणं भंते ! उववज्जेज्जा से णं केवलिपण्णत्तं धम्मं लभेजना सवणयाए ? हे भदन्त ! यः खलु तेजस्कायिकः पञ्चन्द्रियतिर्यग्यौनिकतया उपपद्येत स सल कि केवळ प्रज्ञप्तं-सर्वज्ञोपदिष्टं धर्म श्रवणतया-श्रोतुं लभेत-समर्थो भवेदिति ? भगवानाह-'गोयमा !! हे गौतम ! 'अत्थेगइए ल भेजा, अत्यंगइए णो लभेजा' अस्त्येक:-कथित् तेजस्कायिका पञ्चेन्द्रियतिर्यग्योनिकतया उत्पन्नः सन् केवलिप्रज्ञप्तं धर्म श्रोतं लभेत, अस्त्येक:-कश्चित्त केवलि प्रज्ञप्तं धम श्रोतं न लभेत, गौतमः पुनः पृच्छति-'जेणं मंते ! कवलि पणत्तं धम्म लभेज्जा सवणयाए से णं केवलि योहि बुझेजा ?' हे भदन्त ! यः खलु तेजस्कायिका पञ्चेन्द्रियतिर्यग्योनिकतयोत्पन्नः सन् केवलिप्रज्ञप्तं धर्म श्रवणतया लभेत स सल कि कैव. लिकी वोधि वुध्येत ?-जानीयात् ? भगवानाइ- 'गोयमा !' हे गौतम ! 'णो इणढे समझे' पंचेन्द्रिय तिर्यचो में उत्पन्न होता है ?
भगवान्-हे गौतम ! कोई-कोई उत्पन्न होता है कोई-कोई उत्पन्न नहीं होता।
गौतमस्वामी-हे भगवन ! जो उत्पन्न होता है वह क्या केवली द्वारा प्ररूपित धर्म को श्रवण करने में समर्थ होता है ?
भगवान्-हे गौतम ! कोई तेजस्कायिक उद्घर्तना के अनन्तर पंचेन्द्रिय तियचों में उत्पन्न होकर केवली भगवन् द्वारा उपदिष्ट धर्म का श्रवण करने में समर्थ होता है, कोई केवली भगवन् द्वारा उपदिष्ट धर्म को श्रवण करने में समर्थ नहीं भी होता है। ____ गौतमस्वामी-हे भगवन् ! जो तेजस्कायिक पंचेन्द्रिय नियंचयोनि में उत्पन्न होकर केवलिप्ररूपित धर्म को श्रवण करने में समर्थ होता है, क्या वह केवलघोधि को बूझ सकता है ? जान सकता है ?
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। તિય એમાં ઉત્પન્ન થાય છે?
શ્રી ભગવન- ગૌતમ ! કોઈ કેઈ ઉત્પન થાય છે, કે કઈ ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી–હે ભગવન ! જે ઉત્પન્ન થાય છે તે શું કેવલી દ્વારા પ્રરૂપિત ધર્મને શ્રવણ કરવામાં સમર્થ થાય છે?
શ્રી ભગવાન-ડે ગીતમ!કેઈ તેજરકાયિક ઉદૂવર્તનના પછી પંચેન્દ્રિય તિર્યમાં ઉત્પન થઈને કેવલી ભગવાન્ દ્વારા ઉપદિષ્ટ ધર્મને શ્રવણ કરવામાં સમર્થ થાય છે, કેઈ સમર્થ નથી પણ થતા.
શ્રી ગૌતમસ્વામી–હે ભગવન્! જે તેજસ્કાયિક પંચેન્દ્રિય તિર્ય ચનિમાં ઉત્પન્ન થઈને કેવલી પ્રરૂપિત ધર્મનું શ્રવણ કરવામાં સમર્થ થાય છે, શું તે કેવલ બાધીને જાણી શકે છે?