________________
५२२
ानT
समर्थ:-नोक्तार्थी युक्त्योपपन्नः प्रागुक्तयुक्तेः, 'एवं जाव धणियकुमारेसु' एवम् अनुरकुमारेष्विव यावत् नागकुमारेषु सुवर्णकुमारेषु अग्निकुमारेषु विद्युत्कुमारेषु उदधिकुमारेषु द्वीपकुमारेषु दिवकुमारेषु वायुकुमारेषु स्तनितकुमारेषु चापि असुरकुतारः असुरकुमारेगोऽनन्तर मुवृत्त्य नोपपद्यते, गौतमः पृच्छति - 'असुरकुमारेणं गंवे ! असूरकुमारेहिंतो अनंतरं उच्चट्टित्ता पुढचीकाइएस उववज्जेज्जा ?' हे भदन्त ! अम्रकुमारः खलु असुरकुमारेभ्योऽन्तरमुट्टन्त्य कि पृथिवीकायिकेषु उपपद्येत ? भगवानाह - 'हंता, गोयमा !' हे गौतम ! हन्त - सत्यम्, 'अत्येइ उववज्जेज्जा, अत्येगइए णो उववज्जेज्जा' अस्त्येकः कश्चिद् असुरकुमारोऽसुरकुमारेभ्योऽनन्तरमुद्धृत्य पृथिवीकायिकेषु उपपद्येत, अस्त्येकः- वश्चित्तु नोपपद्येत - नोत्पद्यते इत्यर्थः तथा चासुर कुमादोशानान्तदेवानां पृथिवीकायिका कायिक वनकरके नरक में उत्पन्न नहीं होता। इस विषय में युक्ति पूर्ववत् समझ लेना चाहिए। गौतमस्वामी - हे भगवन् ! असुरकुमार क्या असुरकुमारो से अनन्तर उद्वर्त्तन करके असुरकुमारो में उत्पन्न होता है ?
भगवान् हे गौतम! यह अर्थ समर्थ नहीं है यहां भी पूर्ववत् ही युक्ति समझनी चाहिए । असुरकुमारों के समान ही नागकुमारों, सुवर्णकुमारों, अग्नि कुमारों, विद्यत्कुमारो उदधिकुमारों, द्वीपकुमारों, दिशाकुमारों, वायुकुमारों और स्तनितकुमारों में भी असुरकुमार असुरकुमारो से अनन्तर उद्वर्त्तन करके उत्पन्न नहीं होता है ।
7
गौतमस्वामी - हे भगवन् ! क्या असुरकुमार असुरकुमारों से अनन्तर उद्वर्त्तन करके पृथ्वीकायिकों में उत्पन्न होता है ?
भगवान् हे गौतम! हां, कोई-कोई उत्पन्न होता है, कोई कोई नहीं उत्पन्न होता, क्योकि असुरकुमार आदि के तथा ईशान देवलोक तक के देवों के શ્રી ભગવાન્-હે ગૌતમ ! આ અર્થ સમ નથી, અર્થાત્ અસુરકુમાર ઉદ્ભવન કરીને નરકમાં ઉત્પન્ન નથી થતા. આ વિષયમાં યુક્તિ પૂર્વવત્ સમજી લેવી જોઇએ. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! અસુરકુમાર શુ અસુરકુમારીથી અનન્તર ઉર્દૂન કરીને અસુરકુમારોમાં ઉત્પન્ન થાય છે?
શ્રી ભગવાન—હૈ ગૌતમ ! આ અસમર્થ નથી. અહી. પણ પૂર્વવત્ જ યુક્તિ સમજવી જોઇએ. અસુરકુમારોના સમાન જ નાગકુમારો, સુવર્ણ કુમારો, અગ્નિકુમારો, વિદ્યુત્ક્રમારો, ઉદધિષ્ણુમારો, દ્વીપકુમારો, દિશાકુમારો, વાયુકુમારો અને સ્તનિતકુમારોમાં પણ અસુરકુમાર અસુરકુમારોથી ઉદ્ભવ ન કરીને ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શું અસુરકુમાર અસુરકુમારોથી અનન્તર ઉંન કરીને પૃથ્વીંકાયિકામાં ઉત્પન્ન થાય છે ?
શ્રી ભગવાન હૈ ગૌતમ ! હા, કોઈ ફાઈ ઉત્પન્ન થાય છે, કઈ કઈ નથી ફૅપન્ન