________________
प्रमेयवाधिनी टीका पद २० सू० ४ असुरकुमारोहर्तननिरूपणम्
५२१ त्रीन्द्रिय चतुरिन्द्रियेषु उपपयेरन् ? गौतम । नासर्थः समर्थः, अवशेषेषु पञ्चसु पञ्चेन्द्रियतिर्यग्योनिके पुअमुरकुमारेषु यथा-नैरयिक एवं यावत् रुतनिनकुमाराः । सू० ४ ॥ ____टीका-अथासुरखुमारादीनां नैरयियादि चतुर्विंशतिदण्डककोण प्ररूपणं कर्तुमाह'असुरकुमारेणं भंते ! असुरकुमारे हितो अणंतरं उाहिता नेरदएसु उववज्जेज्जा ?' हे भदन्त ! अस्ठर कुमारः खलु असुरकुमारेभ्योऽनन्तर मुवृत्त्य किम् नैरपिकेषु उपपद्येत ? भगबानाह-'गोयामा !' हे गौतम ! णो इण्टे सबढे' नायमर्थः समर्थः-नोक्ताओं युक्त्योपपन्नः पायुक्तयुक्तेः, गौतमः पृच्छति-'अमुरझुमारे भंते ! अनुत्युमारेहितो अणंतरं उच्चट्टित्ता असुरकुमारेसु उवज्जेजा?' हे गदन्त ! असुर कुमारः खलु असुरकुमारेभ्योऽनन्तरमुवृत्त्य किम् असुरकुमारेषु उपपद्येत ? भगवानाह-'गोयला!' हे गौत्तम ! ‘णोरणढे समढे' नायसर्थः (एवं आउवणस्लइसु वि) इसी प्रकार असार, बनस्पतिकाय में भी (असुरकुमारा णं भंते ! अलुरकुमारहितो) हे भगधनू ! अलुर कुमार असुरकुमारों से (अणंतरं उवाहित्ता) अनन्तर उद्वर्तन करके (तेउवाउ इंदिय तेइंदिय चउरिदिएसु उववज्जेज्जा) तेजस्काय, वायुशाय, सीन्द्रिय, ब्रोन्द्रिय, चतुरिन्द्रिय में उत्पन्न होता है ? (गोयना ! तो इणटे रूम) हे गौतम! यह अर्थ लमर्थ नहीं (अबसेलेलु पंचसुपचिंदिय तिरिकग्नगोगिए) शेष पांच पंचेन्द्रिय तिर्यचयो. निको में (असुरकुमारेसु) असुरकुमारों में (जहा नेरइओ) जैसे नारक (एवं जाव थणियकुमारा) इसी प्रकार यावत् रतचिलकुमार।
टीकार्थ-अब असुरकुमार आदि की मारक आदि चौधीश दंडको के क्रम से प्ररूपणा करते हैं।
गौतमस्चाली-हे भगवन् ! असुरकुमार क्या अस्तुरखुमारों से अनन्तर उद. वर्तन करके अर्थात् निकल कर लीधा नारको में उत्पन्न होता है?
अगवान्-हे गौतम् ! यह अर्थ समर्थ नहीं है, अर्थात् असुरकुमार उवर्तन आउ पणस्सइप्सु वि) मे ॥ २५५४ाय, वनपतिछायमा ५९.
__ (असुरकुमाराणं भंते । असुरकुमारेहिंतो) मपन् । असु२४मा२ असु२१माशेयी (अणं तर उव्वहिता) पछी पतन ४२१२ (तेवाउ बेइंदिय तेइंदिय चउरिदिएसु उववज्जेज्जा)
२४य, वायुय, बीन्द्रय, त्रीन्द्रिय, यतुन्द्रियi Gurन थाय छ ? (गोयमा । जो इणटे समटे) गौतम ! २१२समय नथा (अवसेमेसु पंचनु पंचिंदिगतिरक्खजोणिसु) शेष पाय पवेन्द्रिय तिर्य नियोमा (अरकुगारे सु) मनभामा (हा नेइओ) 24 ना२४ (एवं जाव थणियकुमाग) मे ३ यावत् नितमा२.
ટીકાથ-હવે અસુરકુમાર અાદિની નારક આદિ ચાલીસ દંડકના કમથી પ્રરૂપણ કરે છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! અસુરકુમર શું અસુરકુમારોથી અનન્તર ઉદૃવતન કરીને અર્થાત નિકળીને સીવ નારકમ ઉત્પન થાય છે?
०६६