________________
५३०
महापना 'पुढवीकाइए णं भंते ! पुढवीकाइएहितो अणंतरं उन्नहित्ता नेरइएसु उवव जेना?' हे भदन्त ! पृथिवीकायिकः खलु पृथिवीकायिकेभ्योऽनन्तरबृत्य नैरयिकेषु किम् उत्पद्येत ? भगवानाह'गोयमा!' हे गौतम ! नो इणढे सम? ' नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः प्रागुक्तयुक्तेः 'एवं अमुरकुमारेसु वि, जाव थणियकुमारेलु वि' एवम्-पृथिवीमायिकस्य नैरयिकेष्विव मुरकुमारेष्वपि यावत्-नागकुपारेषु सुवर्णकुमारेषु अस्निकुमारेषु विद्युत्कुमारेषु उदधिकुमारेषु द्वीपकुमारेषु दिवकुमारेषु वायुकुमारेषु स्तनितकुमारेषु चापि अनुत्पादो वक्तव्यः, तथा च पृथिवीकायिकानां नैरयिकेपु देवेषु उत्पादप्रतिषेधः कृतः, तेपी विशिष्टमनोद्रव्यासंभवेन तीव्र संक्लेशविशुद्धाध्यवसायाभावात्, गौतमः पृच्छति-'पुढवीकाईएणं भंते ! पुढवीकाइएहितो अणंतरं उच्चट्टित्ता पुढवीकइएसु उवज्जेज्जा ?' हे भदन्त ! पृथिवीकायिकः खलु पृथिवीकायिकेभ्योऽनन्तरवृस्थ पृथिवीसायिकेषु उपपवेत ? भगवानाह- . 'गोयमा !" हे गौतम ! 'अत्थेगइए उववज्जेज्जा अत्थेगइए णो उववज्जेज्जा' अस्त्येकाजाती है
गौतमस्वामी-हे भगवन् ! क्या पृथ्वीकायिक, पृथ्वीकारिकों से निकलकर सीधा नारको में उत्पन्न होता है ?
भगवान्-हे गौतम ! यह अर्थ समर्थ नही, अर्थात् नहीं उत्पन्न होता, इस का कारण पूर्ववत् समझना चाहिए। इसी प्रकार असुरकुमारो में भी यावत् स्तनितकुमारों में भी नहीं उत्पन्न होता। इस प्रकार पृथ्वीकायिको का नारकों
और देवों में उत्पन्न होने का निषेध किया गया है, क्योंकि उनमें विशिष्ट मनोंद्रव्यो का अभाव होता है और इस कारण ले तो तीव्रसंश्लेश हो सकता है और न विशिष्ट विशुद्ध अध्यवसाय संभव है।
, गौतमस्वामी-हे भगवन् ! क्या पृथ्वीकायिक पृथ्वीकायिकों से निकल कर सीधा पृथ्वीकायिकों में उत्पन्न होता है ?
भगवान !-हे गौतम ! कोई उत्पन्न होता है, कोई नहीं भी उत्पन्न होता।
શ્રી ગૌતમસ્વામી હે ભગવન્! શું પૃથ્વીકાયિક પૃથ્વીકાચિકમાંથી નિકળીને સીધા નારકમાં ઉત્પન થાય છે?
શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી. અર્થાત્ ઉત્પન્ન નથી થતા. તેનું કારણ પૂર્વ પ્રમાણે સમજવું જોઈએ. એજ પ્રકારે અસુરકુમારોમાં પણ યાવત્ સ્વનિતકુમારેમાં પણ નથી ઉત્પન્ન થતા. એ પ્રકારે પૃથ્વીકાચિંકોમાં નારકોના ઉત્પાદન અને દેવામાં ઉત્પન્ન થવાને નિષેધ કરાયેલો છે, કેમકે તેમાં વિશિષ્ટ મનોદ્રવ્યનો અભાવ થાય છે અને એ કારણે ન તે તીવ્ર સંકલેશ થઈ શકે છે અને વિશિષ્ટ વિશદ્ધ અધ્યવસાયને સંભવ છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! શું પૃથ્વીકાયિક પૃથ્વકાયિકેથી નિકળીને સીધા પૃથ્વીકાયિકમાં ઉત્પન્ન થાય છે?