________________
प्रमैययोधिनी टोका पद २० सू० ३ नैरयिकाणां नैरयिकादिपु उहतननिरूपणम् ५६५ मनःपर्यवज्ञानाभावस्य सिद्धत्वात्, गौतमः पृच्छति-'नेरइए णं भंते ! नेरइएहितो अणंतरं उध्वट्टित्ता मणुस्सेसु उववज्जेज्जा ?' हे महन्त ! नैरयिरः खलु नैरायकेभ्योऽनन्तरम् उद्वृत्त्य किम् मनुष्ने षु उत्पद्येत ? भगनानाह-'मोयमा !' हे गौतम ! 'अत्थेगपए उववज्जेज्जा अत्थेगइए णो उववज्जेज्जा' अस्त्येक:-कश्चिन्नैरषिको नैर यिभ्य उद्वर्तनानन्तरं मनुष्यभवेषु उपपद्येत, अस्त्येकः कश्चित् तु नोपपद्यत, गौतमः पुनः पृच्छति-'जे णं भंते ! उववज्जेज्जा सेणं केवलिपण्णत्तं धम्मं लभेजा सवणयाए ?' हे भदन्त ! यः खलु नैरयिको मनुष्येषु उपपद्यत स खलु किम् केवलियज्ञप्त-सज्ञोपदिष्टं धर्म श्रवणतया-श्रोतुं लभेत ? समर्थों भवेत् ? भगवानाह-'गोयमा !' हे गौतम ! 'जहा पंचिंदियतिरिक्ख जोणिएसु जाव' यथा पञ्चेन्द्रियतियग्योनिकेषु यावत्-कश्चिन्नैरयिकः देवलिप्रज्ञप्तं धर्म श्रोतुं लभेत कश्चिमो लभेत, कश्चित् कैवलिकी बोधि वुध्येत कश्चिन्नो बुध्येत, त बोधि श्रद्दधीत प्रत्ययेत् रोचउस भव का ऐसा ही स्वभाव है । अनगारत्व के अभाव में मनःपर्यवज्ञान का अभाव भी सिद्ध हो जाता है। ___ गौतमस्वामी-हे भगवन् ! क्या नारक जीव नारकों में से निकल कर सिधा मनुष्यों में उत्पन्न होता है ?
भगवान्-हे गौतम ! कोई नारक नारकों से उदवर्तन करके अनन्तर भव में मनुष्य रूप में उत्पन्न होता है कोई नहीं उत्पन्न होता है। ___ गौतमस्वामी-हे भगवन् ! जो मनुष्यरूप में उत्पन्न होता है वह क्या केवलिप्ररूपित धर्म को श्रवण करने में समर्थ होता है ?
भगवान्हे गौतम-जैसे पंचेन्द्रिय निर्यचयोनिकों के विषय में कहा, वैसा ही यहां जानना । अर्थातू जैसे कोई नारक पंचेन्द्रिय तिर्यच योनि में उत्पन्न होकर केवलिप्ररूपित धर्म को श्रवण करने में समर्थ होता है, कोह नहीं होता. कोह केवलबोधि को बूझता है, कोई नहीं चूलता, कोई उस पर श्रद्धा, प्रतीति
અનગારત્વના અભાવમાં મન:પર્યવજ્ઞાનને અભાવ પણ સિદ્ધ થઈ જાય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! શું નારક જીવ નારોમાંથી નિકળીને સંધ મનુબેમાં ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ હે ગૌતમ ! કેઈ નારક નારથી ઉદૂવર્તન કરીને અનન્તર ભવમાં મનુષ્ય રૂપમાં ઉત્પન્ન થાય છે, કોઈ ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી–હે ભગવન્! જે મનુષ્યમાં ઉત્પન્ન થાય છે તે શું કેવલિ પ્રરૂપિત ધર્મને શ્રવણ કરવામાં સમર્થ થાય છે ? - શ્રી ભગવાન -હે ગૌતમ ! જેવું ૫ ચેન્દ્રિય તિર્યંચ એનિકોના વિષયમાં કહ્યું, તેવું જ અહીં જાણવું. અર્થાત્ જેમ કેઈ નારક પંચેન્દ્રિય તિર્યંચ એનિમા ઉત્પન્ન થઈને કેવલિ પ્રરૂપિત ધર્મનું શ્રવણ કરવામાં સમર્થ થાય છે, કેઈ નથી થતા, કેઈ કેવલ