________________
४१६
प्रक्षापना भागाभ्यधिक यावत् तेजोलेश्य स्ते जोछेश्यत्वपर्यायविशिष्टतया निरन्तरमवतिष्ठते इति भावः, तथा चात्र ईशानदेवलोक देवापेक्षया पल्योपमःसंख्येयभागाभ्यधिके द्वे सगरोपमे अबसेये ईशानदेवानां तेजोलेश्यानामुत्कृष्टेन एतावस्थितिकत्वात्, गौतमः . पृच्छति'पम्हलेस्से णं पुच्छा' हे भदन्त ! पद्मलेश्यः खलु पद्मलेश्यत्वपर्यायविशिष्टः सन कियकाळपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहणेणं अंतोमुहुचं उक्कोसेणं दस सागरोवमाई अंतोमुहुत्तमभहियाई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन दशसागरोपमाणि अन्तर्मुहर्ताभ्यधिकानि यावत् पद्मलेश्यः पद्मले श्यत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते तथा चात्र ब्रह्मलोकदेवापेक्षया अन्तर्मुहूर्ताभ्यधिकानि दशसागरोपमाणि अवसेयानि तत्र देवानामुत्कृष्टेन दश सागरोपमाणि स्थिति भवति लेश्या च तत्र पद्मलेश्यारूपा भवति, पूर्वोत्तरभवगते अन्तर्मुहूर्ते तु एकमन्तर्मुहूर्त भवति अन्त मुहूर्तस्या संख्यातभेदभिन्नत्वात्, अतएवात्र अन्तर्मुहूर्ताभ्यधिकानि इत्युक्तम्, गौतमः निरन्तर रहता है। यहां ईशान देवलोक की अपेक्षा से पल्योपम के असंख्यात वें भाग अधिक दो सागरोपम समझने चाहिए, क्योकि ईशान देवलोक के देवों की तेजोलेश्या की यही उत्कृष्ट स्थिति है। ___ गौतमस्वामी-हे भगवन् ! पद्मलेश्या संबंधी पृच्छा ? अर्थात् पद्मलेश्या वाला जीव किनने काल तक निरन्तर पालेश्या से युक्त बना रहना है ? ।
भंगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक उष्ट अन्तर्मुहूर्त अधिक दस सागरोपम तक पसलेल्या याला जीव निरन्तर पद्मलेश्या वाला रहता है ! यहां ब्रह्मलोक नामक देवलोक की अपेक्षा से दश सागरोपम समझना चाहिए, क्योंकि वहां देवों की उत्कृष्ट स्थिति दश सागरोपम की है ! पूर्वभव और उत्तरभव संबंधी दोनों अन्तर्युहर्त एक ही अन्तर्मुहूर्त में अन्तर्गत हो जाते हैं, क्योकि अन्तर्मुहूर्त के असंख्यात भेद कहे गए है। इसी कारण यहां अन्तर्मुहूर्त अधिक कहा हैं । રડે છે. અને ઈશાન દેવલેક ની અપેક્ષા છે પોપમ અસંખ્યાતમે ભાગ અધિક બે સાગરે પમ સમજવા જોઈએ કેમકે ઈશાન દેવકના દેવેની તેજલેશ્યાની આજ ઉત્કૃષ્ટ સ્થિતિ છે.
શ્રીગૌતમસ્વામી-હે ભગવન પદ્મ લેશ્યા સમ્બન્ધી પૃચ્છા ? અર્થાત્ પદ્મવેશ્યા વાળ જીવ કેટલા સમય સુધી નિરતર પદ્મશ્યાથી યુક્ત બની રહે છે ?
શ્રીભગવા–હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ અન્તર્મુહૂર્ત અધિક દશ સાગરોપમ સુધી પમલેશ્યાવાળા જીવ નિરન્તર પ લેશ્યાવાળા બની રહે છે. અહીં બ્રહ્મલેક નામક દેવકની અપેક્ષાથી દશ સાગરોપમ સમજવા જોઈએ, કેમકે ત્યાં દેવાની ઉત્કૃષ્ટ સ્થિતિ દશ સાગરોપમની છે. પૂર્વભવ અને ઉત્તર ભવ સંબન્ધી અને અન્તમુહૂર્ત એકજ અન્તમુહૂર્તમાં અન્તર્ગત થઈ જાય છે, કેમકે અન્તમુહૂર્ત ના અસંખ્યાત ३६ ४ा छ। मे४।२गुथी मही मतभुत मधि: ४छ... .