________________
४९६
प्रमापनास्त्रे चत्वारः, अनन्तरागताः खलु भदन्त ! असुरकुमारा एकरमध कियन्तोऽन्तक्रियां प्रकुर्वन्ति ? गौतम ! जघन्गेन एको वा द्वौ वा त्रयो वा, उत्कृष्टेन दश, अनन्तागताः खलु भदन्त ! असुरकुमार्यः एकसमयेन कियन्तोऽन्तक्रियां प्रकुर्वन्ति ? गौतम ! जघन्येन एका या देवा तिस्रो वा, रस्कृष्टेन पञ्च, एवं यधा असुरमा सदेवीका रतथा यावत् स्त'नेतकुमारा अपि सदेवीकाः, अनन्तरागताः खलु भदन्त ! पृथिवीकायिकाः एकसमये नियन्तोऽन्तक्रियां प्रकुर्वन्ति ? गौतम ! जघन्येन एको वा द्वौ वा नो वा, उत्कृष्टेन व वारः, एवम् अकायिका जघन्य एक दो अथवा तीन (उकोलेणं चन्तारि) उत्कृष्ट से चार
(अणंतरागया णं भंते ! असुर मारा एगरसमए केवइआ अंतसिरियं पकरे ति?) हे भगवन् ! अनन्तरागत असुरकुमार एक समय में कितने अन्तक्रिया करते हैं ? (गोधमा ! जहण्णेणं एको का दो वा तिभि श) हे गौलम ! जघन्य, एक, दो अथवा तीन (उकोसेणं दरू) उत्कृष्टदश (अणंतराच्या पं मंते! असुरकुमारीओ एगसमरणं केवड्याओ अंतकिरियं एकरे ति?) हे भगवन् ! अनन्तरागत असुरकुमारियां एक समय में कितनी .अन्तक्रिया करती हैं ? (नोटमा ! जहण्णेणं एको वा दो वा तिन्नि वा) हे गौतम ! जघन्ध एक, दो अथवा तीन (उकोसेणं पंच) उत्कृष्ट पांच (एवं जहा असुरकुमार लदेवीया तहा जाव थणिय. कुमारा वि सदेवीया) इस प्रकार जैसे असुरकुलार देवियों सहित कहे वैसे ही देवियों सहित स्तनितकुमारों तक कहना
(अणंतरागया णं भंते ! पुढधिकाइया एगसमए केवया अंतकिरियं पकरेति ?) हे भगवन् ! अनन्तरागत पृथवीकाधिक एक सालय में जितने अन्तक्रिया करते हैं ? (गोयमा ! जहण्षणं एको वा दोधा तिनि पा) गौतम ! जघन्य, एक दो अथवा तीन (उलोलेणं चत्तारि) उत्तर चार (एवं आउकाइधा वि चत्तारि)
(अणतरागयाणं भंते ! असुरकुमारा, एगसमए केवइया अंतकिरियं पकरें ति) गवन् ! मन-11 मसु२भार ४ समयमा टक्षी सन्तहिया ४२ छ ? (गोयमा । जहण्णेणं एक्को वा दो वा तिन्नि वा) हे गौतम I ४-५ ४, मे. 2424 ए (उक्कोसेणं दस) Gट ४० (अणंतरागयाणं भंते । असुरकुमारीओ एगसमएणं केवइयाओ अंतकिरियं पकरे ति ?) 3 भगवन् । मनन्तरात मसु२४मारिया मे४ अमयमा भी मतष्ठिया ४२ छ १ (गोयमा । जहणेग एको वा दो वा तिन्नि वा) गीतम ! धन्य मे, मे. २५५ र (उकोसेणं पंच)
५. पांय (एब जहा अपुरकुमारा सदेवीया तहा जाव थणियकुमारा वि सदेवीया) से प्रार જેવા અસુરકુમાર દેવિ સહિત કહ્યા તેવા જ દેવિ સહિત સ્વનિતકુમાર સુધી કહેવું.
(अणतरागगाणं सते | पुढविकाइया एगसमए केवइया अंतकिरियं पकरे ति?) 3 बावन् ! अनन्तत पृथ्वी 14 ४ समयमा टसी सन्तयिा ४२ छ १ गोयसो ! जहण्णेणं एक्को वा दो वा तिन्नि वा) हे गौतम! ४५-५ , मे मथवा न (उन्कोसेणं चत्तारि) ष्ट