________________
५००
प्रशपिनास कियत्योऽन्तक्रियां प्रकुर्वन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जद्दण्णेणं एको मा दो वा तिम्नि वा उक्कोसेणं पंच' जघन्येन एको वा द्वे वा तिलो का, उत्कृप्टेन पञ्च अनन्तरागता अनुरकुमार्य एकसमयेन अन्तकियां कुर्वन्ति, 'एवं जहा अनुरकुमारा सदेवया तहा जाब थणियकुमारा वि' एवम्-पूर्वोक्तरीत्या यथा असुर कुमाराः सदेवीका:-असुरकुमारीसहिताः प्रतिपादिता स्तथा यावत्-नागकुमाराः, नुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः उद• धकुिमाराः, द्वीपकुमारा' दिक्कुमाराः, वायुकुमाराः, स्वनितकुमाराश्चापि सदेवीका:-नागकुमार्यादि सहिताः प्रतिपादनीयाः, गौतमः पृच्छति-'अणंदरापया णं मंते ! पुढविकाइय] एगसमए केवइया अंफित्यिं पकाति?' हे भदन्त ! अनन्तरागताः खलु पृथिवीकायिका एकसमयेन कियन्तोऽन्तक्रिया प्रार्वन्ति ? भगवानाह-'गोयमा?' हे गौतम ! 'जहण्णेणं एको वा दो वा नयो वा, उत्कृष्टेन चत्वारः पृथिवीकायिका अनन्तरागता एकसमयेन अन्तक्रियां कुर्वन्ति, 'एवं गाउकाइया वि चत्तारि' एवम्-पृथिवीकायिकोक्तरीत्या अप्कायिका अपि अनन्तरागता जघन्येन एको वा द्वौ वा त्रयो वा उत्कृष्टेन चत्वार एकसमयेन असुरकुमार देवियां एक समय में अन्तक्रिश करती हैं। इसी प्रकार जैसे देवियों सहित असुरकुमारों की वक्तव्यता कही उसी प्रकार नागकुमारों, सुवर्णकुमारों अग्निकुमारों, विद्युत्कुमारों, उदधिकुमरों, द्वीपकुमारों, दिशाकुमारों, और स्तनितकुमारों की भी देवियों साहिल वक्तव्यता कहलेनी चाहिए।
गौतमस्वामी-हे भगवन् ! अनन्तरागत पृथ्वी शायिक एक समय में कितने अन्तक्रिया करते है?
भगवान्-हे गौतम ! जघन्य एक, दो या तील, उत्कृष्ट चार अनन्तरागत पृथ्वीकायिक एक समय में अन्तक्रिया करते हैं। इसी प्रकार अनन्तरागत अप् कायिक भी जघन्य एक, दो या तीन और उत्कृष्ट चार एक समय में अन्तक्रिया करते हैं। अनन्तरागत वनस्पति क्षायिक जघन्य एक, दो या तीन आर उस्कृष्ट छह एक समय से अन्तक्रिया करते हैं। अनन्तरागत पंचेन्द्रिय तियेच અસુરકુમાર દેવિ એક સમયમાં અન્તક્રિયા કરે છે. એ જ પ્રકારે જેમ દેવિ સહિત
અસુરકુમારની વક્તવ્યતા કહી છે, એજ પ્રકારે નાગકુમાર, યુવર્ણકુમાર, અગ્નિકુમાર - विद्युत्मा, भारी, दीपमा, मा. वायुमा, मन स्तनितभाशा પણ દેવિ સહિત વક્તવ્યતા કહેવી જોઈએ.
શ્રી ગૌતમસ્વામી–હે ભગવન ! અનન્તરગત પુથ્વીકારિક એક સમયમાં કેટલા અન્તક્રિયા કરે છે?
શ્રી ભગવન–હે ગૌતમ ! જઘન્ય એક, બે અગર ત્રણ, ઉત્કૃષ્ટ ચાર અને તેના પૃવીકાયિક એક સમયમાં અન્તક્રિયા કરે છે. એ જ પ્રકારે અનન્તરાગત અપકયિક “ જઘન્ય એક, બે અગર ત્રણ અને ઉત્કૃષ્ટ ચાર એક સમયમાં અન્તક્રિયા કરે છે. અને