________________
वापनास्त्र द्वे वा तिस्रो या, उत्कृष्टेन विंशतिरेकसमयेन अन्तक्रियां कुर्वन्ति, 'वेमाणिया अट्ठसयं' वैमानिका अनन्तरागता जघन्येन एको वा द्वौ वा यो वा, उत्कृप्टेन अष्टोत्तरशतम् एकसमयेन अन्तक्रियां कुर्वन्ति, 'वेमाणिणीमो वीसं' वैमानिरूस्त्रियः अनन्तरागता जघन्येन एका वा द्वे वा तिस्रो वा, उत्कृष्टेन विशतिरेकसगयेन अन्तक्रियां कुन्ति ॥ सू० २ ॥
॥उद्धृत्तद्वारपसाव्यता ।। मूलम्-नेइए णं भंते ! नेरइएहितो अणंतरं उबट्टित्ता नेरइएसु उववज्जेज्जा ? गोयमा ! णो इण लमटे, नेरइए णं भंते ! नेरइएहितो अगंतरं उन्नहित्ता असुरकुमारेसु उववज्जेज्जा ? गोयना! नो इण समटे, एवं निरंतरं जाव चउरिदिएसु पुच्छा, गोयमा ! नो इण समटे, नेरइएणं भंते ! नेरइएहितो अगंतरं उठवहिता पंचिंदियतिरिक्खजोणिएसु उववज्जेजा, अत्थेगइए उवज्जेज्जा अत्थेगइए णो उववज्जेज्जा, जे णं भंते! नेरइएहितो अणंतरं पंचिंदियतिरिक्खजोणिएसु उववज्जेज्जा, सेणं भंते! केलिपन्नत्तं धम्मं लभेजा सवणयाए ? गोयमा । अत्थेगइए लभेजा, अत्थेगइए णो लभेजा, जे णं भंते ! केलिपन्नत्तं धम्मं लभेज्जा सवणयाए, से णं केवलं बोहिं बुज्झेजा ? गोयमा ! अत्थेगइए बुज्झेजा अत्थेगइए णो बुज्झेजा, जेणं भंते ! केवलं बोहिं बुझेजा, से णं सदहेजा पत्तिएजा शेएज्जा ? गोयमा ! तदहेजा पत्तिएज्जा रोएज्जा, जे णं भंते ! सद्दहेजा पत्तिएजा रोएज्जा से णं आभिगिबोहियनाण सुयणाणाई उत्पाडेज्जा ? हता, गोयमा ! उप्पाडेज्जा, जेणंभंते ! आभिणिबोहियणाण सुयनाणाई उप्पाडेज्जा से णं संचाएज्जा सीलं वा वयं वा गुण वा वेरमणं वा पञ्चक्खाणं वा पोलहवासं वा पडिज्जित्तए ? गोयमा ! अत्थेगइए संचाएज्जा, अत्थेगइए णो संचाएज्जा, जे णं भंते ! संचा एज्जा सीलं वा जाव पोसहोववास वा पडिज्जित्तए से णं ओहिनाण सौ आठ एक समय में अन्तक्रिया करते हैं। वैमानिक देवियां जघन्य एक, दो या तीन और उत्कृष्ट वीस एक समय में अन्तक्रिया करती हैं। યા ત્રણ અને ઉત્કૃષ્ટ એકસો આઠ એક સમયમાં અન્તક્રિયા કરે છે. વૈમાનિક દેવિયે જઘન્ય એક, બે યા ત્રણ અને ઉત્કૃષ્ટ વિસ એક સમયમાં અન્તક્રિયા કરે છે.