________________
म्परागता एवान्तक्रियां कुर्वन्ति नो अनन्तागताः पु तेजस्कायिकवायुकायिकानामानन्तर्येण मनुष्यत्वस्यैवानवाप्ते, वि.लेन्द्रियाणां पुनरत्तथापाभाव्यादेव अनन्तरागतानामन्तक्रियाकरणविरोधः, पञ्चेन्द्रियतियोनिका मनुप्या वानव्यतरा ज्योतिप्का वैमानिकाच अनन्तरागता अपि एवं परम्परागता पि अन्तक्रियां कुर्वन्तीति फलितम् ॥ सू० १ ।।
॥ एकसमयेऽन्तक्रिया करणवक्तव्यता ॥ मूलम्-अणंतराग नेरइया एगमए केवइया अंतकिरियं पकरेति ? गोयमा ! जहणेगं एगो वा दो वा तिन्निा , उकोसेणं दस, रयणप्पभा पुढवी नेरइया वि एवंचेव, जाव वालुयप्रभा पुढवी नेरइया वि, अगंतरागया णं भंते! पंकप्पभा पुढवी नेरइया एगसमएणं केवइया अंतकिरियं पकरेंति ? गोयमा ! जहणणं एको वा दो वा तिन्नि वा उकोसेणं चत्तारि, अगंतरागया णं संते ! असुरकुमारा एगसमए केवइया अंतकिरियं पकरेंति ? गोयमा ! जहण्णे णं एको वा दोवा तिन्नि वा उक्कोसेणं दस, अगंतरागया णं संते ! असुरकुमारीओ एगसमएणं केवइयाओ अंतकिरियं पकरेंति ? गोयमा ! जहण्णेणं एगो वा दो वा तिन्नि वा उक्कोसेणं पंच, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा वि सदेवीया, अणंतरागया णं भंते ! पुढविकाइया एगश्रीन्द्रिय और चतुरिन्द्रिय जीव सीधे मनुष्य होकर अन्तक्रिया नहीं करते, वरन् परम्परागत ही अन्तक्रिया कर सकते हैं। इनमें तेजस्कायिकों और वायुकायिकों को तो सीधा मनुष्यभव प्राप्त ही नहीं होता। रहगए विकलेन्द्रिय, सो वे भवस्वभाव के कारण मनुष्य भव प्राप्त करके भी उसी भव में अन्तक्रिया नहीं कर सकते । पंचेन्द्रिय तिर्यच, मनुष्य, पानव्यन्तर, ज्योतिष्क और वमा. निक अनन्तरागत भी अन्तक्रिया करते हैं और परम्परागत भी अन्तक्रिया करते हैं, यह फलित हुआ। પણ તેજસ્કાયિક, વાયુકાયિક, ક્રિીન્દ્રિય, ત્રીન્દ્રિય, અને ચતુરિન્દ્રિય જીવ સીધા મનુષ્ય થઈને અન્તક્રિયા નથી કરતા, પરંતુ પર પરાગત જ અન્તક્રિયા કરી શકે છે. તેમનામાંથી તેજસ્કાયિકે અને વાયુકાયિકોને તો સીધે મનુષ્ય ભવ પ્રાપ્ત નથી થતું, રહી ગયા વિકસેન્દ્રિય, તે તે ભવ સ્વભાવના કારણે મનુષ્ય ભવ પ્રાપ્ત કરીને પણ તે જ ભાવમાં અન્તકિયા નથી કરી શક્તા પંચેન્દ્રિય તિર્યચ, મનુષ્ય, વાનચત્તર, તિષ્ક અને વૈમાનિક અનન્તરાગત પણ અન્તક્રિયા કરે છે અને પરંપરાગત પણ અન્તક્રિયા કરે છે એ ફલિત થયું