________________
ना
हे भदन्त ! नीललेश्यः खलु 'नीललेश्य' इति - नीलश्यत्वपर्यायविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते । इति पृच्छा, भगवानाह - 'गोयमा !" हे गौतम ! 'जह
अंतमुत्तं उक्को सेणं दससागरोवमाई पलिओवमासंखिज्जइ भागमन्महियाई' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन दशसागरोपमाणि पल्योपमासंख्येयभागाभ्यधिकानि यावत् नीळ - ast नीललेश्यत्वपर्यांयविशिष्टः सन् निरन्तरम् वतिष्ठते, तथा चात्र पञ्चमनरक पृथिव्य पेक्षया पल्योपमासंख्येयभागाभ्यधिकानि दशसागरोपमाणि अवसेयानि, तत्र पञ्चमनरक पृथिव्यां प्रथमप्रस्तटे नीललेश्या संभवति, 'पंचमियाए मीसा' पञ्चम्यां मिश्रा, इति वचनप्रामाण्यात् तस्मिंश्च प्रथम प्रस्तटे उत्कृष्टेन उपर्युक्तरूपा स्थितिरवसेया, पूर्वोत्तर भवगते अन्तर्मुहूर्ते तु पल्योपमासंख्येयभागे एवान्तर्भूते इति न पृथग् विवक्षिते, एवमग्रेऽपि बोध्यम्, गौतमः पृच्छति - 'काउलेस्सेर्णं पुच्छा' कापोतलेश्यः खलु भदन्त ! कापोतले श्यत्वपर्यांयनीललेश्या वाला बना रहता है ?
भगवान् हे गौतम ! जघन्य अन्तर्मुहूर्त्त तक, उत्कृष्ट पल्पोपम के असंख्यात - घे भाग अधिक दस सागरोपम तक नीललेश्या वाला जीव निरन्तर नीललेश्या वाला रहता है । यहां पांचवीं नरक पृथिवी की अपेक्षा से पल्योपम के असंख्यातवें भाग अधिक दस सागरोपम समझना चाहिए, क्योंकि पांच वे नरक के पहले पाथडे में नीललेश्या होती है, कहा भी है- 'पंचमियाए मीसा' अर्थात् पांचवीं भूमि में मिश्र होती है । उस प्रथम पाथडे में उपर्युक्त स्थिति होती है। पूर्वभव और उत्तरभव संबंधी दोनों अन्तर्मुहूर्त्त पस्योपम के असंख्यातवें भाग में ही सम्मिलित हो जाते हैं, अतएव उनको पृथक् विवक्षा नहीं की गई है । आगे भी इसी प्रकार समझलेना चाहिए ।
गौतमस्वामी - हे भगवन् ! कापोतलेश्या वाला जीव कितने काल तक निरन्तर શ્રીગૌતમસ્વામી-હે ભગવન્! નીલલેશ્યા વાળા જીવ નિરન્તર કેટલા કાળ સુધી નીલ લેશ્યાવાળા અની રહે છે ?
શ્રીભગવાન્ હે ગૌતમ જઘન્ય અતર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ પચેપમ ના અસ ખ્યાતમા ભાગ અધિક દશ સાગરેાપમ સુધી નીલલેશ્યાવાળા જીવ નિરન્તર નીલલેશ્યાવાળા હે છે. અહીં પાંચમી નરક પૃથ્વીની અપેક્ષાથી પત્યેાપમના અસ ખ્યાતમા ભાગ અધિક ઇશ સાગરાપમ સમજવા જોઈ એ, કેમકે પાચમા નરકના પહેલા પાથડમ નીલલેશ્યા હાય छे, छे पंचमियाए मीसा ) अर्थात् पायभी लूभिभां मिश्र होय छे, या प्रथम પાથડમા ઉપર્યુક્ત સ્થિતિ હાય છે પૂભવ અને ઉત્તર લવ સબન્ધી–મને અન્ય હૂ પલ્ચાપમના અસંખ્યાતમાં ભાગમાંજ સમિલિત થઈ જાય છે, તેથી જ તેની પૃથવિવક્ષા કરી નથી. આગળ પણ એજ પ્રકારે સમજી લેવુ' જોઈ એ.
શ્રીગૌતમસ્વામી-હે ભગવન્ ! કાતિલેશ્યાવાળા કેટલા સમય સુધી નિરન્તર કાપે ન