________________
प्रमेयबोधिनी टीका पह १८ खु०१४ भाषाहारविरूपणम्
४७१ सूक्ष्मो नो बादरः खलु नो सूक्ष्मत्व नो वादरत्वपर्यायविशिष्टः सन कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगानाह-गोयमा !' हे गौतम ! 'साईए अपज्जवसिए' सादिकोऽपर्यवसितः सिद्धो नी मूक्षम नो बादरो सवति 'दारं १८ अष्टादशं सूक्ष्मद्वारं समाप्तम्,
अध एकोनविंशतितमं संज्ञिद्वारं प्ररूपयितुमाह-'सणीणं अंते । पुच्छा' हे भदन्त ! संज्ञी खलु संज्ञित्वपर्याय विशिष्टः सन् किवतमालपर्यन्तं निरन्तरमवतिष्टने ? इति पृच्छा, भगवानाह-'गोयमा ' हे गौतप ! 'जहणणेणं अंतोहुत्तं, उक्कोसे सामरोवमसयपुहुत्तं सातिरेग' जघन्येन अन्तर्मुहर्तम् उत्कृप्टे सागरोपमशतपृथक्त्रम् सातिरेकं यावत् संज्ञी संज्ञित्यपर्याय विशिष्टः सन निरन्तरमवतिष्ठने, तथा च यदा कश्चित्प्राणी असंज्ञिभ्य उद्धृत्य संज्ञिषु उत्पद्यते तत्र चान्तमुहूर्त जीवित्वा पुनरपि असंजिषु उत्पद्यते तदा अघन्येन अन्तमुहर्तमवसेयम्, उत्कृष्टेनतु संज्ञित्वे एव सागरोपमशतपृथश्त्वं स्पष्टमेव, गौतमः पृच्छतिकिया जा चुका है। ___ गौतमस्वामी-हे भगवन् ! नोसूक्ष्म नोवादर जीव कितने काल तक नोसूक्ष्म
नो बादर पने में निरन्तर बना रहता है ? ___ भगवान्द-हे गौतम ! सादि अपर्यवलित काल तक रहता है। नोसूक्ष्म नोबादर सिद्ध है और सिद्ध पर्याय सदा फाल तक रहती है। (द्वार १८)
उन्नीस संज्ञी द्वार की प्रपणा की जाती है- गौतमस्थानी-हे भगवन् ! संज्ञी जीव लगातार कितने काल तक संज्ञी पने में बना रहता है?
भगवान्-हे गौतम ! जघन्ध अन्तर्गत तक, उत्कृष्ट सौ सागरोपम पृथक्त्व से कुछ अधिक काल ला संज्ञी जीव निरन्तर संज्ञी रहता है। जब कोई जीव असंज्ञीपर्याय से निकल कर संज्ञी पर्याय में उत्पन्न होता है और उस पर्याय में अन्तर्मुहर्त तक जीवित रह कार फिर अमजी पर्याय में उत्पन्न हो जाता है, तब वह अन्तर्मुहूर्त ही संज्ञी अवस्था में रहता है। उत्कृष्ट किंचित् काल अधिक
શ્રી ગૌતમસ્વામી–હે ભગવદ્ 'નાસૂમ બાદર જીવ કેટલા કાળ સુધી સૂમને બાદર પણામાં નિરન્તર બની રહે છે?
- શ્રી ભગવાન-હે ગૌતમ સાદિ પર્યવસિતકાળ સુધી રહે છે. નાસૂમ બાદર સિદ્ધ છે અને સિદ્ધ પર્યાય સદાકાળ રહે છે. (દ્વાર ૧૮)
ઓગણીસમાં સંશદ્વારની પ્રરૂપણ કરાય છેશ્રી ગૌતમસ્વામી-હે ભગવની સંજ્ઞી જીવ નિરન્તર કેટલાકાળ સુધી સંજ્ઞી બની રહે છે?
શ્રી ભગવાન હે ગૌતમ ! જદાન્ય અત્તમુહૂર્ત સુધી, ઉત્કૃષ્ટ સે સાગરેપમ પૃથકથી કઈક અધિકકાળ સુધી સ ની જીવ નિરન્તર સંજ્ઞી રહે છે જ્યારે કેઈ જીવ અસંજ્ઞી પર્યાયથી નિકળી સંજ્ઞી પર્યાયમાં ઉત્પન્ન થાય છે અને તે પર્યાયમાં અન્તર્મુહૂર્ત સુધી