________________
४७०
_बापनास्त्र सूक्ष्मः खलु 'सूक्ष्म' इति-सूक्ष्मत्वपर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाइ-गोयामा ! हे गौतम ! 'जहणणेणं अंतोतं, उनो सेण असंखेन्नई कालं पुढविकालो' जघन्येन अन्तर्मुहुर्तम्, उत्कृप्टेन असंख्येयकालं यावत् सूक्ष्मः सूक्ष्मत्वपर्यायविशिष्टः सन् निरन्तरमनतिष्ठरो, अपंख्येयकालगेच निर्वक्ति पृथिवीकाल:-यावान् पृथिवीकायिककालस्थितिकालो भवति तावान् कालो योगः, गौतमः पृच्छति-'वायरे णं पुच्छा' हे भदन्त ! बादः खलु बादरत्वपर्यायविशिष्टः सन् किचत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा ' हे गौतम ! 'जहणे अंतोगुहत उकोसेणे असंखेनं कालं जाव खेत्तओ अंगुलस्स अशंखे नइ भाग' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन असंख्येयं कालं यावद् बादरो बाहत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, असंख्येयकालमेव निर्वक्ति-शावत्-असंख्येया उत्सर्पियवाण्यः कालतः, क्षेत्रतः अगुलस्यासंख्येयभागपर्यन्तमित्यर्थः, गौतमः पृच्छति-'नो सुहम नो बादरेण पुच्छा' हे भदन्त !
अब अठारहवें सूक्ष्मद्वार की प्ररूपणा की जानी है
गौतमस्वामी-हे भगवन् ! सूक्ष्म जीव लगातार वितने काल तक सक्ष्म पने में रहता है ?
भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक और उत्कृष्ट असंख्यात काल तक सूक्ष्म जीव सूक्ष्म पर्याय से विशिष्ट निरन्तर रहता है। वह असंख्यात काल पृथिविकायिक जीव की कायस्थिति के काल जितना समझना चाहिए।
गौतमस्वामी हे भगवन् ! दादर जीव कितने काल तक निरन्तर चादर बना रहता है!
भगवान्-हे गौतम ! जघन्य अन्तमुहर्स तक, उत्कृष्ट असंख्यात काल तक घादर जीव निरन्तर बादर पर्याय से युक्त रहता है। वह असंख्यात काल, काल की अपेक्षा असंख्यात उत्सर्पिणी-अवसर्पिणी रूप जानना चाहिए। क्षेत्र की अपेक्षा अंगुल के असंख्यात माग प्रमाण होता है। इसका स्पष्टीकरण पहले
હવે અઢારમાં સૂકમદ્વારની પ્રરૂપણું કરાય છે શ્રી ગૌતમસ્વામી–હે ભગવન્ સૂક્ષમ જીવ નિરન્તર કેટલા કાળ સૂમ પણામાં રહે છે ?
શ્રી ભગવાન-હે ગૌતમ ! જવન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ અસ ખ્યાતકાળ પૃથ્વીકાયિક જીવની કાયસ્થિતિનાકાળ એટલે સમજ જોઈએ.
શ્રી ગૌતમસ્વામી–હે ભગવાન ! બાદર છવ કેટલા કાળ સુધી નિરન્તર બાદર પણામાં બની રહે છે?
શ્રી ભગવાન–હે ગૌતમ ! જન્ય અન્તમુહૂર્ત સુધી, ઉત્કૃષ્ટ અસંખ્યાતકાળ સુધી બાદર છવ નિરન્તર બાઇર પર્યાથી યુક્ત રહે છે, તે અસંખ્યાતકાળ, કાળની અપેક્ષાએ અસંખ્યાત ઉત્સર્પિણ-અવસર્પિણીરૂપ જાણો જોઈએ. ક્ષેત્રની અપેક્ષાએ આગળના અસ ખ્યાતમાં ભાગ પ્રમાણ હોય છે. એનું સ્પષ્ટીકરણ પહેલા કરી દિધેલ છે. .