________________
४८०
प्रभाय नास्त्रे मिथ्यादृष्टयो वा किं भवन्ति ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'पुढवी. काइया णो सम्मदिट्ठी, मिच्छादिट्ठी. णो सम्भामिछाट्ठिी' पृथिवीसायिकाः नो सम्यग्दृष्टयो भवन्ति, अपितु मिथ्यादृष्टयो भवन्ति, नापि सम्यइमियादृष्टयो वा भवन्ति, सातादनसम्यक्त्वयुक्तस्पापि पृथिवीकायिकादिषु उत्पादाभावात्. 'एपंजाव वनस्सइकाइया' एवम्पृथिवीकायिका इव यावद् -अप्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिका अपि नो सम्यग्दृष्टयो भवन्ति, अपितु मियादृष्टः, नापि सत्यमिथ्यादृष्टयो वा भवन्ति, प्रागुक्तयुक्तेः, तथा चोक्तम्-'उभया भावो पुढवाइएसु' उपया भावः पृथिव्यादिषु' इति, उभयाभावः-सम्यग्दृष्टयभावः, सम्यमिथ्यादृष्ट्य भावश्च पृथिवीसायिकादि वनस्पतिकायिकान्तेषु बोध्यः इति तदर्थः, गौतमः पृच्छति-'बेईदिया ाँ पुच्छा' हे भदन्त ! दीन्द्रियाः खलु किं सम्यग्दृष्टयो भवन्ति ? किंवा मिथ्यादृष्टयो भवन्ति ? सम्यमिथ्यादृष्टयो वा दृष्टि अथवा सम्यग्मिथ्यादृष्टि हैं ?
भगवान्-हे गौतम ! पृथिवकायिक जीन सम्यग्दृष्टि नहीं होते वे सभी मिथ्याथ्यादृष्टि होते हैं, उनमें मिश्रष्टि भी नहीं पाई जाती है, सासादन समम्यक्त्व से युक्त जीव भी पृथ्वीकाय आदि में उत्पन्न नहीं होता। ___पृथ्वीकायिकों की तरह बनस्पतिकाय तक, अर्थात् अपूज्ञायिक, तेजस्कायिक, वायुकाधिक और वनस्पतिकायिक भी लम्यग्दृष्टि नहीं होते, सम्यग्मिथ्थादृष्टि भी नहीं होते, मिथ्यादृषिट ही होते हैं। युक्ति पूर्ववत् समझ लेनी चाहिए। कहा भी है-पृथ्वी आदि एकेन्द्रिय कायों में दोनों का अर्थात् सम्यग्दृष्टि का और मिश्रदृष्टि का अभाव होता है।
गौतमम्वामी-हे भगवन् ! हीन्द्रियों संबंधी पृच्छा ? अर्थात् हीन्द्रिय जीव क्या सम्यग्दृष्टि होते हैं ? नियाक्टि होते हैं या सम्यग्मियावष्टि होते हैं ? છે, અથવા સસ્પમિથ્યાષ્ટિ છે ?
શ્રી ભગવાન-હે ગૌતમ પૃથ્વીકાયિક જીવ સમ્યગ્દષ્ટિ નથી હોતા, તેઓ બધા મિથ્યાદિષ્ટ હોય છે, તેમાં મિશ્રદષ્ટિ પણ નથી મળી આવતી. સાસાદન સમ્યકત્વથી ચુક્ત જીવ પણ પૃથ્વીકાય આદિમાં ઉત્પન નથી થતા.
પૃથ્વીકાયિકેની જેમ વનસ્પતિકાય સુધી અર્થાત અપકાયિક, તેજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક પણ સમ્યગ્દષ્ટિ નથી હોતા, સમ્યમિથ્યાષ્ટિ પણ નથી હોતા, મિથ્યાદષ્ટિ જ હોય છે. યુક્તિ પૂર્વ પ્રમાણે સમજી લેવી જોઈએ.
કહ્યું પણ છે–પૃથ્વી આદિ એકેન્દ્રિયકામાં બનેને અતિ સભ્યદષ્ટિ અને મિશ્રટટિ અભાવ હોય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન | શ્રીન્દ્રિય સંબન્ધી પૃછા ? અર્થાત્ દ્વયિ જીવે શું સમ્યગ્દષ્ટિ હોય છે મિથ્યાષ્ટિ હોય છે? અગર તે સસ્પગ્નિશ્યાષ્ટિ હોય છે ?