________________
'प्रमेयबोधिनी टीका पद १८ सू० १५ सम्यक्त्वपदनिरूपणम्
किं भवन्ति ? इति पृच्छा, भगवानाह-'गोरमा !' हे गौतम ! 'वेइंदिया सम्मदिट्ठी, णो सम्मामिच्छादिही' द्वीन्द्रियाः सम्यग्दृष्टयो मिथ्या दृष्टश्च भवन्ति किन्तु नो सम्पमिथ्यादृष्टयो भवन्ति तथा भवस्थामाव्यात् संज्ञिपञ्चन्द्रियाणामेव सरग मिथ्यादृष्टिपरिणामात् तथा च द्वीन्द्रियादिपु सासादन सम्यक्त्वयुक्तरयापि समुत्थादात् द्वीन्द्रियादिषु सम्यग्दृष्टीनामभिधानं कृतम्, पृथिनीकाधिवादिषु चैतेन्द्रियेषु तेषां प्रतिषेधः कृतस्तेषु सासादन सम्यक्त्वयुक्तस्यानुत्पादात् ‘एवं भाव बरिदिया' एक-दीन्द्रिया इन यावत्-त्रीन्द्रिया श्चतू. रिन्द्रियाश्चापि सम्यग्दृष्टयो वा मिथ्यादृष्टयो वा भवन्ति किन्तु नो सम्यमिथ्यादृष्टयो भवन्ति प्रामुक्तयुक्तेः, पंचिंदियतिरिक्खनोणिया पणुस्सा पाणयंतरजोइसियवेमाणिया य 'सम्पदिट्ठी वि मिच्छादिह्रो वि सम्मामिच्छादिही वि' पञ्चेन्द्रियनिय ज्योनि का मनुष्या वानव्यन्तर ज्योतिष्क वैमानिकाच सत्यादृष्टयोऽपि अनन्ति मिथ्याष्टयोऽपि भवन्ति सम्यगमिथ्यादृष्टयोऽपि च भवन्ति, संज्ञिपञ्चन्द्रियाणामेव तथा भवस्वाभाव्याल सम्पमिथ्या
भगवान्-हे गौतमहीन्द्रिय जीव लम्बन्दृष्टि होते , मिथ्यादृष्टि होते हैं, किन्तु सम्पसियाटि नहीं होते हैं। सबस्वभाव के कारण संज्ञी पंचेन्द्रिय जीव ही सम्पग्मियादृष्टि अर्थात् लिनष्टि होते हैं। लालादन लम्यक्त्व से युक्त जीव भी हीन्द्रियों में उत्पन्न होता है, और उसे लम्पष्टि कहा गया है। पृथ्वीकायिक आदि एकेन्द्रियों में परमष्टि का निषेध किया गया है, क्योंकि सासादन सम्यग्दृष्टि भी एकेन्द्रियों उत्पन्न नहीं होता।
हीन्द्रियों के समान ही ब्रीन्द्रियों और चतुरिन्द्रियों में भी सम्यग्दृष्टि और मियादृष्टि ही होते हैं, मिनन्धि नहीं होते इसका कारण पहले कहा जा चुका है।
पंचेन्द्रिय तिर्थच, मनुष्य, वानव्यन्नर ज्योतिक, और वैनानिक देव सम्प्रदृष्टि भी है, नियादृष्टि भी होते हैं और सम्धज्जियादृष्टि भी होते हैं। क्योंकि अब के विशिष्ट स्वभाव के कारण संज्ञी पंचेन्द्रिय जीवो ही साथ
શ્રી ભગવાન હે ગૌતમ કીન્દ્રિય જીવ સમ્યગ્દર્કિટ હોય છે, મિથ્યાદિષ્ટ હોય છે, પણ સમ્યમિચ્છાદષ્ટિ નથી હોતા. ભવસ્વભાવના કારણે સંજ્ઞી પંચેન્દ્રિય જીવ જ સમ્યમિદષ્ટિ અર્થાત્ મિશ્રષ્ટિ હોય છે. સાસાદન સમ્યકત્વથી યુક્ત જીવ પણ કીન્દ્રિમાં ઉત્પન્ન થાય છે, અને તેને સમ્યગ્દષ્ટિ કહેલ છે. પૃથ્વીકાયિક આદિ એકેન્દ્રિમાં સભ્યટિને નિષેધ કરે છે, કેમકે સાસાદન સમ્યગ્દડિટ પણ એકેન્દ્રિમાં ઉપન્ન નથી થતા.
હીન્દ્રિની સમાન જ ત્રીદિ ચતુરિન્દ્રિમાં પણ સમ્યગ્દષ્ટિ અને મિથ્યાબિટ જ હોય છે. મિશ્રષ્ટિ નથી હોતા એનું કારણ પહેલા કહી દેવાયેલું છે
પંચેન્દ્રિય નિર્ય ચ, મનુષ્ય. વાનર, તિષ્ક અને વૈમાનિકદેવ સષ્ટિ પણ હોય છે, મિથ્યાદષ્ટિ પણ હોય છે અને સમિથ્યાષ્ટિ પણ હોય છે. કેમકે ભવના વિશિષ્ટ સ્વભાવના કારણે સંસી પચેન્દ્રિય જીવોમાં જ સમ્યમિદષ્ટિ મળે છે,