________________
मेयवोधिनी टीका पद १९ खू० १ अंतक्रियापदनिरूपणम् नहि नैरयिकावस्थायां चारित्रपरिणामः संभवति तथाविध शवल्लभावत्वाद, गौतमः पृच्छति'ने. इया णं भंते ! असुरखुमारेछु अंतकिरियं करेज्जा ?' हे सदन्त ! नैरयिकाः खलु किम् असुरकुमारेषु अन्तक्रियां कुर्युः ? इति प्रश्नः, भगवामाह-'गोयमा !' हे गौतम ! 'णो इणद्वे समडे' नायमर्थः समर्थः-नोहार्थों युक्त्योपपन्नः, प्रागुक्तयुक्तेः, ‘एवं जाव वेमाणिएम' एवम्-नैरयिकोक्तरीत्या यावत्-नागकुमारादि स्तरितकुमारान्तेषु परिवीकायिकायेकेन्द्रियेषु विकलेन्द्रियेषु पञ्चेन्द्रियतियंग्योनिकेषु मनुष्येषु वानन्यसनेषु ज्योतिप्केषु वैमानिकेषु नैरयिको नो अन्तक्रियां कुर्यात्, तथा चामुरकुमारादिपु वैमानिकाम्नेषु नैरयिकस्यान्तक्रिया प्रतिषेधः कर्तव्यः, किन्तु मनुष्येषु मध्ये समुत्पन्नः सन् कश्चिदन्तक्रियां कुर्या दित्यभिप्रायेणाह-'णवरं मणूसे छ अंतफिरियं करेज्ज ति पुच्छा, भगवानाइ-गोयमा !' हे गौतम ! 'अत्थेगइए करेज्जा, अत्थेगइए जो करेज्जा' अस्त्येकः कश्चित् परिपूर्ण चारित्रादि सामग्रीका अन्तक्रियां कुर्यात् असत्येकः कश्चित् तथाविधसागगीविकलः अन्तक्रियां सम्यग्ज्ञान का प्रकर्ष नहीं हो सकता तथा चारित्र परिणाम उत्पन्न ही नहीं हो सकता, क्योंकि नारक भव का ऐसा ही स्वभाव है। अतएव नारक जीव नरक में रहता हुआ अन्तक्रिया नहीं कर सकता। ___गौतमस्वामी-हे भगवन् ! नारक जीव क्या असुरकुतारों में अन्तक्रिया करता है?
भगवान्-हे गौतम ! यह अर्थ लमर्थ नहीं है, इसका कारण पूर्वोक्त ही संम झना चाहिए। इसी प्रकार नागञ्जमों से लेकर स्तनितकुमारों में, पृथ्वीसायिक आदि एकेन्द्रियों में, बिजदेन्द्रियों में, पंजेन्द्रिय लियचों में, बानव्यन्तरों में ज्योनिष्कों में और वैमानिकों में रहना हुआ अन्तक्रिया नहीं कर सकता इसका कारण अवस्वभाव ही है। मगर क्या मनुष्यों में रहता हुआ अन्तक्रिया करता है ? इस प्रश्न का उत्तर यह है कि-हे गौतल ! कोई करता है और कोई नहीं करता। जिसे परिपूर्ण सामग्री की प्राप्ति हो जाली, वह करता है और जिसे पूर्ण થઈ શકતો તથા ચારિત્ર પરિણામ ઉત્પન્ન નથી થઈ શકતુ, કેમકે નારક ભવને એવો સ્વભાવ છે. તેથી નારક જીવ નરકમાં રહીને અન્તક્રિયા નથી કરી શકતે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! નારક જીવ શુ અસુરકુમારેમાં અનતક્રિયા કરે છે ?
શ્રી ભગવાન્ હે ગૌતમ ! આ અર્થ સમર્થ નથી, એનું કારણ પૂર્વોક્ત જ સમજવું જોઈએ. એજ પ્રકારે નાગકુમારેથી લઈને નિતકુમારેમાં, પૃથ્વીકાયિક આદિ કનિદ્રજેમાં, વિકલેન્દ્રિમા, પંચેન્દ્રિય નિયંચમા, વનવ્યન્તરામાં, તિષ્કમાં અને ઉમા. નિકમાં રહીને અંતકિયા નથી કરી શકતા, એનું કારણ ભવસ્વભાવ જ છે, પણ શું મનુષ્યમાં રહીને અન્તક્રિયા કરે છે ? એ પ્રશ્નનો ઉત્તર મા છે કે-હે ગીતમ! કઈ કરે છે અને કેઈ નથી કરતા. જેને સંપૂર્ણ સામગ્રીની પ્રાપ્તિ થઈ જાય છે, તે કરે છે અને