________________
प्रयवाधिती टीका १६ १९ सू० १ अंतक्रियापदनिरूपणम्
४५१ भव व्यवधानेन सान्तरमित्यर्थः आगताः सन्त अन्तक्रियां कुर्वन्ति ? भगवानाह-गोयमा !' हे गौतम ! 'अणं तरागया वि अंतकिरियं करेंति परंपरागया वि अंतकिरियं करेंति' नैरयिका स्तावद् अनन्तरागता अपि अन्तक्रियां कुर्वन्ति, परम्परागता भपि अन्तक्रियां कुर्वन्ति तत्र रत्नप्रभा, शराप्रभा वालुकामभा, पङ्कप्रभाभ्योऽनन्तरागता अपि एवं परम्परागता अपि अन्त क्रियां कुर्वन्ति धूमप्रभा पृथिवी त्रिकातु परम्परागता एव तथा भवस्वाभाव्या दन्तक्रियां कुर्वन्ति इत्येवं विशेष प्रतिपादयितुमाह-'एवं रयणप्पभापुढविनेरइया वि जाव पंकप्पमापुढवी नेरइया वि' एपम-समुच्चय नैरपिकोक्तरीत्या रत्नप्रभापृथिवी नैरयिका अपि. यावत शर्कराप्रमा पृथिवीनैरयिका अपि वालुकाप्रभापृथिवी नैरयिका अपि पङ्कप्रभापृथिवी नरयिका श्वापि अनन्तरागता अपि, एवं, परम्परागता अपि अन्तक्रियां कुर्वन्तीति भावः, 'धूमप्पभापुढवी नेरइया णं पुच्छ।' धूमप्रमापृथिवी नैरयिकाः खलु किम् अनन्तरागता अन्तक्रियां कुर्वन्ति ? किंवा परम्परागता अन्तकियां कुर्वन्ति ? इति पृच्छा, भगवानाह-'गोयमा !" हे गोतम ! 'णो अशंतरागया अंतकिरियं पकरेंति, परंपरागया अंतकिरियं पकरेंति' नो हैं अथवा परम्परागत अन्तक्रिया करते हैं ? अर्थात् क्या नारक जीव नरकगति से निकल कर सीये मनुष्य भव में आकर अन्तक्रिया करते हैं अथवा नरकगति से निकल कर तिर्यचादि के भव करते हुए मनुष्यभव में आकर अन्तर क्रिया करते हैं ? .
भगवान्-हे गौतम ! नारक जीव अनन्तरागत अर्थात् नरक से सीधे मनुष्य भर में आकर भी अन्तक्रिया करते हैं और परम्परागत अर्थात नरक से तिर्य. चादि के भव करके फिर मनुष्य भव में आकर भी अन्तक्रिया करते हैं । इसमें विशेषता यह है कि रत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा और पंकप्रभा पृथ्वी से अनन्तरागत भी-अन्तक्रिया करते हैं और परम्परागत भी अन्तक्रिया करते हैं, अर्थात इन चार पृथिवियों के नारक सीधे मनुष्य भव पाकर अन्तक्रिया कर सकते हैं, किन्तु धूमप्रभा प्रथिवी आदि आगे की तील पृथिवयों से निकल कर सीधे मनुष्य होकर अन्तक्रिया नहीं कर सकते। वे इन पृथ्वियों से निकल कर સિધા મનુષ્યભવમાં આવીને અન્તક્રિયા કરે છે અથવા નારક ગતિથી નિકળીને તિય" આદિના ભવ કરતા છતાં મનુષ્યભવમાં આવીને અન્તક્રિયા કરે છે?
શ્રી ભગવાનૂ-હે ગૌતમ ! નારકજીવ અનન્તરગત અર્થાત્ નરકથી સીધા મનુષ્યભવમાં આવીને પણ અન્તક્રિયા કરે છે અને પરંપરાગત અર્થાતુ નરકથી તિર્યંચાદિના ભવ કરીને પછી મનુષ્યભવમાં આવીને પણ અન્તક્રિયા કરે છે–તેમાં વિશેષતા એ છે કે રતનપ્રભા. શર્કરપ્રભા, વાલુકાપ્રભા અને પંકપ્રભા પૃથ્વીથી અનન્તરાગત પણ અનતકિયા કરે છે અને પર પરાગત પણ અન્તકિયા કરે છે, અર્થાત્ આ ચાર પૃથ્વીના નારક સીધો મનુષ્યભવ પામીને અન્તક્રિયા કરી શકે છે કિન્ડ ધૂમપ્રભા પૃથ્વી આદિ આગળની ત્રણ પ્રથિથી નિકળીને સીધા મનુષ્ય થઈને અન્તક્રિયા નથી કરી શકતા. તેઓ આ પૃવિચાથી નિક