________________
__प्रापना टीका-पूर्व दर्शनद्वारं प्ररूपितम्, अथ तत्क्रमादागतं द्वादशं संयतद्वारं प्ररूपयितुमाह'संजए णं भंते ! संजए त्ति पुच्छा ? हे भदन्त ! संयतः खलु 'संयत' इति-संयमपर्याय विशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगानाह'गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं उकोसेणं देसूर्ण पुव्वकोडिं' जघन्येन एकं समयम्, उत्कृष्टेन देशोनां-किश्चिदूनां पूर्वकोटिं यावत्, संयतः संयमपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते तथा च कस्यापि संयतस्य चारित्रपरिणामसमये एक कालकरणापेक्षया तस्य जघन्यत एक समयत्वमवसेयम्, गौतमः पृच्छति-'असंजए ण भंते ! असंजए त्ति पुच्छा' हे भदन्त ! असंयतः खलु 'असंयत' इति-असंयमपर्यायविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-गोयमा !' हे गौतम ! असं उपयुक्त विषयक-पृच्छा ? (गोयमा ! जहण्णेणं उक्कोसेणं अंतोमुहत) हे गौतम ! जघन्य और उत्कृष्ट अन्तमुहर्त तक (अणागारोवउत्ते वि एवं चेव) अनाकार उपयोग से उपयुक्त भी इमी प्रकार (द्वार १३) ___टीकार्थ-दर्शन द्वार की प्ररूपणा की जा चुकी, अब क्रमप्राप्त संयत द्वार की प्ररूपणा की जाती है।
गौतमस्वामी-हे भगवन् ! संयत जीव लगातार कितने काल तक संयत रहता है ?
भगवान हे गौतम ! जघन्य एक समय तक और उत्कृष्ट देशोन करोड पूर्व तक संयत जीव संयत पर्याय से युक्त निरन्तर बना रहता है । अगर किसी जीव का संयम परिणाम होते ही मरण हो जाय तो यह एक समय तक ही संयत रहता है। - गौतमस्वामी-हे भगवन् ! असंयमी जीव असंयत पर्याय से युक्त लगातार कितने काल तक रहता है ? (गोयमा ! जहण्णेणं उक्कोसेणं अंतोमुहुत्तं) है गौतम ! ruन्य ष्ट मन्तभुत सुधी (अणागारोउत्ते वि एवं चेव) मना२ उपयोगी उपयुत पशु मेन . (द्वा२ १3)
ટકાથ–દર્શનકારની પ્રરૂપણ કરાઈ ગઈ છે, હવે કમપ્રાપ્ત સંયત દ્વારની પ્રરૂપણ કરાય છે
શ્રી ગૌતમસ્વામી–હે ભગવન! સંયત જીવ નિરન્તર કેટલા કાળ સુધી સયત પણામાં રહે છે?
શ્રી ભગવાન -હે ગૌતમ ! જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ દેશેન કરેડપૂર્વ સુધી સંયત જીવ સંયત પર્યાયથી યુક્ત નિરન્તર બની રહે છે. અગર કંઈ જીવનું સંયમ પરિણામ થતાં જ મરણ થઈ જાય તે તે એક સમય સુધી જ સંયત રહે છે
શ્રી ગૌતમસ્વામી–હે ભગવન ! અસંયમી જીવ અસંયત પર્યાયથી યુક્ત ન કેલા સમય સુધી રહે છે ?