________________
प्रमैयबोधिनी टीका पव १८ ० १३ आहारहारनिरूपण एगं समय, उको सेणं दोसमया' जघन्येन एक समयं यावद् उत्कृष्टेन द्वौ समयौ यावत् छद्मस्थानाहारकः खलु छद्मस्थानाहार रत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते तथाच त्रिसामयिकी विग्रहगति माश्रित्य उत्कृष्टेन द्वौ समयौ यावदिति विज्ञेयम्, चतुः सामयिकी पञ्चसामयिकी चात्र विग्रागति न विवक्षतेति प्रागुक्तमेव, गौतमः पृच्छति--'केवलि अगाहारएणं मंते ! केलि अणाहारएत्ति कालमो केबच्चिरं होइ ?' हे भदन्त ! केवल्यनाहारक: खलु केवल्यनाहारक' इति-केवल्यनाहारकत्यपर्यायविशिष्टः सन् कालत:-कालापेक्षया कियचिरं-कियत्कालपर्यन्तं निरन्तरं भवति-अवतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'केवलिअगाहारए दुविहे पणत्ते' केल्पनारको द्विविधः प्रज्ञप्तः, 'तं जहा-सिद्ध केवलि अणाहारए य, भवत्यकेवलि अणाहारएय' तघथा-सिद्ध केवल्यनाहार कश्च भवस्थकेवल्यनाहारकश्व, तन्त्र गौतमः पृच्छति-'सिद्धकेवलि अणाहर एणं पुच्छा' हे भदन्त ! सिद्धकेवल्यनाहारक: खलु सिद्ध केवल्यानाहार प्रत्ययविशिष्टः सन् किवकालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! "साईए अपज्जवसिए' सादिकोऽपर्यवसितः सिद्ध
भगवान्-हे गौतम । जबन्ध एक समय तक्र, उत्कृष्ट दो समय तक छद्मस्थ अनाहारक जीव छद्मस्थ अनाहारक पर्याय रहता है। यहां तीन समय वाली विग्रहगति की अपेक्षा से उत्कृष्ट दो समय का कथन किया गया है। चार समय और पांच समय बाली विग्रह गति यहां विवक्षित नहीं है, यह पहले ही कह चुके हैं।
गौतमस्वामी-हे भगवन् ! केवली अनाहारक किलने काल तक केवली अनाहारक रहता है ?
भगवान्-हे गौतम ! केवलो अनाहारक दो प्रकार के कहे गए हैं, यथा-सिद्ध केवली अनाहारक और भवस्थ केवली अनाहारक।
गौतमस्वामी-हे अगवन् ! सिद्ध केवली अनाहारक कितने काल तक सिद्ध केवली अनाहारक पनेमें रहते हैं ?
શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય એક સમય સુધી, અને ઉત્કૃષ્ટ બે સમય સુધી છદમસ્થ અનાડારક જીવ છદ્મસ્થ અનાહારક પણામાં રહે છે. અહીં ત્રણ સમયવાળી વિગતિની અપેક્ષાથી ઉત્કૃષ્ટ સમય સુધીનું કથન કરાયેલું છે. ચાર સમય અને પાંચ સમજવાની વિગ્રહગતિ અહીં વિવક્ષિત નથી, એ પહેલા જ કહી દિધેલું છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! કેવલી અનાહારક કેટલા સમય સુધી કેવલી અનાહારક પણુમાં રહે છે ?
- શ્રી ભગવાન-ગૌતમ!કેવલી અનાહારક બે પ્રકારના કહેલા છે, જેમકે સિદ્ધ કેવલી અનાહારક, અને વ્યવસ્થા કેવલી અનાહારક.
શ્રી રતમસ્વામી–હે ભગવન્ ! સિદ્ધ કેવલી અનાહારક કેટલા સમય સુધી સિદ્ધ કેવલી અનાહારક, પણમાં રહે છે ?