________________
अंशापनास्त्रे केवल्यनाहारकः प्रज्ञप्तः, गौतमः पृच्छनि 'भवत्थकेवलि अणाहारए णं भने ! पुच्छ हे भदन्त ! भवस्थ केवल्यनाहारकः खलु भवस्थ केनल्यनाहारकत्वपर्याय विशिष्टः क्रियत्काल. पर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाद--'गोयमा !' हे गौतम ! 'भवत्थ केवलिअणाहारए दुविहे पण्णत्ते' भवस्थकेवल्पनाहारको द्विविधः प्रज्ञप्तः, 'तं जहा सलोगिभवत्यकेवलि अणाहारए अजोगिभवत्थ केवलि अमाहारए य' तयथा-सयोगिभवस्ध केवल्यनादारकश्च अयोगि भवस्थ केवल्यनाहारकश्च, तत्र गौतमः पृच्छति--'सयोगि भवत्व केवलिश्रणा हारएणं भंते ! पुच्छा' हे भदन्त ! सयोगिमवस्थ केवल्पनाहारकः खलु सयोगिभवस्थ केवल्यनाहारकत्वपर्याय विशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'अहण्जमणुको सेणं तिष्णि सम या' अजबन्यानुत्कृष्टेन त्रयः समया अवसे याः तथा च ते च यः समयाः अष्टसामायिकस्य केवलिस मुदघातस्य तृतीय
भगवान्-हे गौतपा लादि अपर्यवलित हैं।
गौतमस्वामी-भगवन् ! भवस्थ केवली अनाहारक कितने काल तक भवस्थ केवलो अनाहारक रहता है ? __ भगवान्-हे गौतम ! भवस्थ केल्ली अनाहारक दो प्रकार के होते हैं, यथा सयोगी भवस्थ केवली अनाहारक और अयोगी अवस्थ केवली अनाहारक ।
गौतमस्वामी-हे भगवन् ! सयोगी भवस्थ केवली अनाहारक कितने कालं तक सयोगी भवस्थ केवली अनाहारक पने में रहते हैं ?
भगवान्-हे गौता अजघन्य-अनुकृष्ट तीन समय तक अनाहारक रहने का यह विधान केवलि समुद्घात की अपेक्षा से है । आठ समय के केवलि समु. दघात के तीसरे, चौथे और पांचवें समय में केवली अनाहारक दशा में रहते हैं इसमें जघन्य-उत्कृष्ट का कोई विकल्प नहीं है।
શ્રી ભગવાન-હે ગૌતમ! સાદિ અપર્યાવસિત કાળ પર્યન્ત રહે છે.
શ્રી ગૌતમસ્વામી–હે ભગવન ભવસ્થ કેવલી અનાહારક કેટલા કાળ સુધી ભવસ્થ કેવલી અનાહારક રહે છે?
શ્રી ભગવન-હે ગૌતમ ! ભવસ્થ કેવલી અનાહારક બે પ્રકારના હોય છે જેમકેસોગી ભવસ્થ કેવલી અનાહારક અને અગી લવસ્થ કેવલી અનાહારક.
| શ્રી ગૌતમસ્વામી–હે ભગવન | સગી ભવસ્થ કેવલી અનાહારક કેટલા કાળ સુધી સગી ભવસ્થ કેવલી અનાહારક રહે છે?
શ્રી ભગવન-ડે ગૌતમ ! અજઘન્ય– સુસ્કૃષ્ટ ત્રણ સમય સુધી અનાહારક રહેવાનું આ વિધાન કેવલી સમુદ્યાતની અપેક્ષાપી છે. આઠ સમયના કેવલી સમુદુઘાતના ત્રા ચેથા અને પાંચમા સમયમાં કેવલી અનાહારક દશામાં રહે છે એમાં જઘન્ય ઉષ્ટના કોઈ વિકલ્પ નથી.