________________
४२२ लोके ततो देवभवैरेव पट्पष्टिः रागरोपमाणि परिपूर्णानि भवन्ति, सम्यक्त्वमहिता मनुष्य भवाः पुनरधिका भवन्तीति । सातिरेकाणि तानि बोध्यानि, तथा चोक्कम-'दोबारे विजया. इस गयरस तिम्निऽच्चुए अहव ताई। अइरेगं नरमवियं' इति, द्वे वारे विजयादिषु गतस्य तिस्रो वारा अच्युतेऽथवा तानि । अतिरेक नरभविकमिति, गौतमः पृच्छति-मिच्छादिठी गं भंते ! पुच्छ,' हे भदन्त ! मिथ्यादृष्टि:-मिथ्या-विपरीता दृष्टि:- जीजीवादिवस्तु तत्त्वप्रतिपत्तिर्यस्य पा' डुरोगग्रस्य श्येते शखे पीतप्रतिपत्तिवत् स मिथ्याप्टिः, स खलु मिथ्यादृष्टिः मिथ्यादृष्टिरिति-मिथ्या दृष्टित्वपर्याय विशिष्टः सन् कियत्कालपर्यन्तमव्यवच्छेदेन अवतिष्ठने ? इति पृच्छा, गयानाह-'गोयमा !' हे गौतम ! 'मिच्छादिट्टी तिविहे एण्णत्ते' मिथ्यादृष्टि स्त्रिविधः प्रज्ञता, 'तं जहा अणाइए अपज्जवसिए त्रा, अणादीए वा सपज्जवसिप, सादीए वा सपज्जवसिए' उद्यया-अनादिकोऽपर्यवसितो वा, अनादिको वा सपर्यवसितः, सादिको वा सपर्यवसितः, तत्र या कदाचिदपि सम्यक्त्वं न प्राप्स्यति सोऽनाद्यतक सम्यग्दृष्टि बना रहता है। यह कथन क्षायोपशामिक सम्यक्त्व की अपेक्षा से समझना चाहिए। यदि कोई जीत्र दो घार विजयादि विमानों में सम्यक्त्व के साथ उत्पन्न हो अथवा तीन बार अच्युत देवलोक में उत्पन्न हो तो छयालठ सागरोपम व्यतीत हो जाते हैं और किंचितू अधिक काल जो कहा है वह बीच के मनुष्य भवों का समझना चाहिए। कहा भी है-'दो बार विजय आदि में अथवा तीन बार अच्युत देवलोक में गए हुए जीव के छयासठ सागर होते हैं। बीच के मनुष्य भव अतिरिक्त काल में गिनना चाहिए।
गौतमस्वामी-हे भगवन् ! मिथ्यान्टि संबंधी पृच्छा ? अर्थात् मिथ्यष्टि जीव लगातार कितने काल तकमिथ्यादृष्टि बना रहता है?
भगवान-हे गौतम ! मिथ्यादृष्टि जीव तीन प्रकार के होते हैं, वे इस प्रकार है-अनादि अनन्त अर्थात् जो अनादि काल से मिथ्याष्टि है और अनन्त काल ક્ષાપશમિક સમ્યકત્વની અપેક્ષાએ સમજવું જોઈએ. જે કોઈ જીવ બે વાર વિજ્યાદિ વિમાનમાં સમ્યકત્વની સાથે ઉત્પન્ન થાય અથવા ત્રણ વાર અચુત દેવલેકમાં ઉત્પન થાય તે છાસઠ સાગરોપમ વ્યતીત થઈ જાય છે અને કાઈક અધિકાળ જે કહ્યું છે તે વચલા મનુષ્યને સમજવું જોઈએ કહ્યું પણ છે—બે વાર વિજય આદિમાં અથવા ત્રણ વાર અચુત દેવલોકમાં ગએલા જીવના છાસઠ સાગર પમ થાય છે. વચલા મનુષ્યભવ અતિરિક્તકાળમાં ગણવા જોઈએ.”
શ્રી ગૌતમસ્વામી–હે ભગવન્! મિથ્યાટિ સમ્બન્ધી પૃચ્છા ? અર્થાત્ મિથ્યાષ્ટિ જીવ નિરન્તર કેટલા કાળ સુધી મિથ્યાદષ્ટિ બની રહે છે?
શ્રી ભગવાન-હે ગૌતમ! મિથ્યાષ્ટિ જીવ ત્રણ પ્રકારના હોય છે, તે આ પ્રકાર અનાદિ અનન્ત અર્થાત્ જે અનાદિકાળથી મિથ્યાટિ છે અને અનન્તકાળ સુધી મિથ્યાદાશ્વ