________________
प्रमेयबोधिनी टीका पद १८ सू० १० शानद्वारनिरूपणम्
४२५ भंते ! मणपजवणाणि ति कालमो केवञ्चिरं होइ गोयमा ! जहपणे णं एगं समयं, उकोसेणं देसूणा पुत्रकोडी, केरलणाणीणं पुच्छा, गोयमा ! साइए अपज्जवसिए, अण्णाणी मति अण्णाणी सुय अण्णाणी पुच्छा, गोयमा ! अण्णाणी सइअण्णाणी सुय अण्णाणी तिविहे पश्णत्ते तं जहा--अगाइए वा अपज्जवलिए, अगाइए वा सपज्जवसिए, सादीए वा लपतसिए, तत्थ पं जे से साइए सपजवसिए से जहणेणं अंतोमुहुत्तं उनोसेणं अणलं कालं, अणंलाओ उस्लपिणिओ साप्पिणीओ कालओ, पेत्तो अवहूं पोग्गलपरिष देसूणं विभंगणाणी णं भंते ! पुच्छा, कोयला! जहाणेणं एणं समयं उकोलणं तेतीसं सागरोवमाइं देसूणाए पुनकोडीए अमहियाइं । दारं १०। सू० १०॥ ____ छाय-ज्ञानी खलु भदन्त ! जानीति सालतः किचिरं भवति ? गौतम ! ज्ञानी द्विविधः प्रज्ञप्तः, तद्यथा-सादिको वा अपर्यवसितः, सादिको वा लएयवरितः, तत्र खलु योऽसौ सादिकः सपर्यवसितः स जवन्येन अन्तर्मुहर्नम्, उत्कृप्टेन पट्पष्टिः सागरोपमाणि सातिरे. पाणि, आभिनिवोधिकज्ञानी खलु पृच्छा, गौतम ! एवञ्चैव, एवं श्रुतज्ञानी अपि, अवधिज्ञानी
ज्ञानमार शब्दार्थ-(नाणी णं भंते ! णणि त्ति कालओ केवच्चिरं होह ?) हे भगवन् ! ज्ञानी जीव कितने काल तक ज्ञानी रहता हैं ? (गोधमा ! णाणी दुविहे पण्णत्ते) हे गौतम ! ज्ञानी दो प्रकार के कहे हैं (लं जहा-साइए वा अपजवलिए, साइए वा सपज्जवसिए) वे इस प्रकार सादि अपर्यवसित और सादि सपर्यचलित (तत्थ णं जे से साहए सपञ्जयसिए) उन में जो सादि सपर्यंचलित हैं (से) वह (जह. पणेणं) कम से कम (अंतोमुहतं) अन्तर्युहर्त तक (उकोसेणं छावहिं सागरो. वमाइं साइरेगाई) उत्कृष्ट कुछ अधिक छयासठ सागरोपम तक
જ્ઞાન દ્વાર हाथ-(णाणी णं भंते । णाणित्ति कालओ केवच्चिरं होइ ?) 8 लगवन् । ज्ञानी ४८८। समय सुधी ज्ञानी पामा २३ छ ? (गोयमा । णाणी दुविहे पण्णत्ते) हे गौतम । ज्ञानी मे ४२ना ४ छ (तं जहा-साईए वा अपज्जनसिए, साइप वा सपज्जवसिए) ते मा मारे सात अ५ सित गने साहसपयवसित, (तत्थणं जे से साईए सपज्जवसिए) तेभा २ स स प पसित छ (से) ते (जहण्णेण) माछामा माछ। (अंतोमुहुत्तं) अन्ततः सुधा (उकोसेणं छावट्टि सागरोवमाई) be side मषि४ छास सश५म सुधा..
प्र० ५४