________________
દ
प्रशापनास्त्र द्वे पट्पष्टि सागरोपमःणां सातिरेके, केवलदर्शनी खलु पृच्छा, गौतम ! सादिकोऽपर्यव. सितः । द्वारम् ११ ॥ सू० ११ ॥ ____टीमा-पूर्व ज्ञानद्वारं प्ररूपितस्, अथ एकादशं दर्शनद्वारं प्ररूपयितुमाह-'चवखुदंसणी णं भंते ! पुच्छा' हे भदन्त ! चक्षुर्दर्शनी खल्लु बक्षुर्दर्शनित्वपर्यायविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तमव्यवच्छेदेन अपतिप्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहाणेणं अंतोमुहुत्तं, कोसेणं सागरोपमवसहरसं सातिरेग' जघन्येन अन्तर्राहूर्तम्, उत्कृष्टेन सागरोपमसहस्रं सातिरेकं यावत् चक्षुर्दर्शनी चक्षुर्दर्शनित्यपर्याय विशिष्टः सन् निरन्तर मवतिष्ठते, तथा चात्र यदा त्रीन्द्रिया दिमश कमक्षिकादिश्चतुरिन्द्रियादिषु जनित्वा तत्र चान्तर्मुहूर्त स्थित्वा पुनरपि त्रान्द्रियादिपु मध्ये जायते तदा चक्षुर्दर्शनी स्वपर्यायविशिष्टः सन् जघन्येन जहण्णेणं एग समय) हे गौतम ! जघन्य एक समय (उकोसेणं दो छावट्ठीओ सागरोवमाणं साईरेगाओ) उत्कृष्ट सातिरेक दो छयासठ सागरोपम
(केवलदलणी गं पुच्छा ?) केदलदर्शनी के विषय में -पृच्छा ? (गोयमा! साईए अपज बसिए) हे गौतम ! सादि अनन्त ।
टीकार्थ-इसले पूर्व ज्ञानद्वार का प्ररूपण किया गया है, अब, ग्यारहवे दर्शनहार की प्ररूपणा की जाती है।
गौतमस्वामी-प्रश्न करते है-भगवन् ! चक्षुदर्शनी जीव निरन्तर कितने काल तक चक्षुदर्शनी बना रहता है ?
अगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक और उत्कृष्ट कुछ अधिक हजार सागरोपमतक चक्षुदर्शनो निरन्तर चक्षुदर्शनी बना रहता है । जब कोई ब्रीन्द्रिय जीव मच्छर मक्खी आदि चौइन्द्रियादि में उत्पन्न होता है और वहां
(ओहिदसणीणं पुच्छा') अधिनि वि-५२४॥ १ (गोथमा । जहण्णेणं एगं समय) 3 गौत।। वन्य ४ सय (उक्कोसेणं दो छावट्टिओ सागरोवमाणं साइरेगाओ) उत्कृष्ट સાતિરેક બે છાસઠ સાગરેપમ.
(केवलसणीणं पुच्छा ?) ३२स श नाना विषयमां-५२७५ १ (गोयमा ! साईए अपज्जवसिए) गीत ! साहिमनन्त , ટીકાઈ–આનાથી પૂર્વે જ્ઞાન ૨નું પ્રરૂપણ કરાયું છે, હવે અગીયારમાં દર્શન દ્વાર ની પ્રરૂપણ કરાય છે
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન ! ચક્ષુદર્શની જીવ નિરન્તર કેટલા કાળ સુધી ચક્ષુદર્શની બની રડે છે?
શ્રી ભગવાન – ગૌતમ ! જઘન્ય અત્તમુહર્ત સુધી અને ઉત્કૃષ્ટ કાંઈક અધિક હજાર સાગરોપમ સુધી ચક્ષુદશની નિરન્તર ચક્ષુદર્શની બની રહે છે. જ્યારે કોઈ પણ સક્રિય જીવ મચ્છર-માખી વિગેરે ચતુરિન્દ્રિયમાં ઉત્પન્ન થાય છે. અને ત્યાં અન્તર્મુહૂર્ત અષા