________________
प्रमेयबोधिनी टीका पद १८ सू० ६ लेश्यावतां लेश्याकालनिरूपणम् विशिष्ट. सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा!' हे गौतम ! 'जहणेणं अंतोमुहुत्तं उक्कोसेणं तिणि सागरोवमाइं पलिओवमासंखिज्जइभागमन्भहियाई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन त्रीणि सागरोपमाणि पल्योपमासंख्येयभागाभ्यधिकानि यावत कापोतलेग्यः कापोतले श्यत्वपर्यायविशिष्टः सन् अव्यवच्छेदेन अवतिष्ठते, तथा चात्र तृतीयनरकपृथिव्यपेक्षया पल्योपमासंख्येयभागाभ्यधिकानि त्रीणि सागरोपमाणि अवगन्तव्यानि, तृतीयनरकपृथिव्यामपि प्रथमप्रस्वटे कापोतलेश्यायाः सद्भावात्, 'तईयाए मीसिया' तृतीयायां मिश्रा, इति वचनप्रामाण्यात्, तत्र चोत्कृष्टस्थितेरेता वत्याः संभवात्, गौतमः पृच्छति-'तेउलेस्से णं पुच्छा' हे भदन्त ! तेजोलेश्यः खलु तेजोलेश्यत्वपर्यायविशिष्टः सन् कियकालपर्यन्तं निरन्तरमातिष्ठते ? इति पृच्छा, भगवानाह'गोयमा!' हे गौतम ! 'जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दो सागशेवमाइं पलिओवमासंखिजइ भागमभहियाई जघन्येन अन्तर्मुहर्तम् उत्कृष्टेन द्वे सागरोपमे पल्योपमासंख्येय. कापोतलेश्या वाला बना रहता है ? ,
भगवान्-हे गौतम ! जघन्य अन्नसुहर्त तक, उत्कृष्ट पस्योपम के असंख्यातवां भाग अधिक तीनसागरोपम तक कापोतलेश्या वाला निरन्तर कापोतलेश्या से युक्त बना रहता है । यहां तीसरी नरक पृथिवी की अपेक्षा से पल्योपम के असंख्यातवें भाग से अधिक तीन सागरोपम कहे गए हैं, क्यो कि तीसरी तरफ पृथिवीं के प्रथम पाथडे में इतनी स्थिति है और कापोतलेश्या भी होती है। कहा भी है-'तईयाए मीसिया' अर्थात तीसरी भूमि में मिश्रलेश्या होती है।
गौतमस्वामी-हे भगवन ! तेजोलेश्या वाला जीव कितने काल तक लगातार बना रहता है ? ___ भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक, उत्कृष्ट पल्योपम के असंख्यात वें भाग अधिक दो सागरोपम तक तेजोलेश्या बाला जीव तेजोलेश्या से युक्त वेश्यावा मनी २ छ.
શ્રીભગવાન –હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ પપમનો આ ખ્યાત ભાગ અધિક ત્રણ સાગરોપમ સુધી કાપતલલેશ્યાવાળા નિરન્તર કાપેતલેશ્યાથી યુક્ત બની રહે છે. અહી ત્રીજી નરક પૃથ્વીની અપેક્ષાએ પાપમના અસ ખ્યાતમા ભાગથી અધિક ત્રણ સગરેપમ કહેલ છે, કેમકે ત્રીજી નરક પૃથ્વીના પ્રથમ પાડમાં એટલી સ્થિતિ छ भने पातोश्या पर डाय छे. युं पा छे (तईयाए मीसिया) अर्थात् त्री ભૂમિમાં મિશ્ર વેશ્યા હોય છે.
શ્રીગૌતમસ્વામી–હે ભગવન તે લેાવાળા જીવ કેટલા કાળ સુધી નિરન્તર તેને લેશ્યાવાળા બની રહે છે ?
શ્રીભગવાન–હે ગૌતમ! જઘન્ય અન્તમુહૂર્ત સુધી, ઉત્કટ પલ્યોપમના અસંખ્યાતમા ભાગ અધિક બે સાગરેપમ સુધી તે લેશ્યાવાળે જીવ તેજેશ્યાથી યુક્ત નિરન્તર