________________
प्रबोधिनी का पद १८८० ८ लेश्यावतां लेश्याकालनिरूपणम्
४६७. पृच्छति-'मुकलेस्से णं पुच्छ।' हे भदन्त ! सुक्तलेश्यः खल्लु शुक्ललेश्यत्वपर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तर मवतिष्ठते ? इति पृच्छा, भगवा ह-गोयमा !' हे गौतम ! 'जहण्णेणं अंतो हुत्तं उको सेणं तेत्तीसं सागरोधमाई अंनोनुहुत्तमभहियाई जघन्येन अन्त. मुहूर्तम्, उत्कृष्टेन त्रयनिगात्सायरोपमाणि धन मुहभ्यिधिकानि यावत् शुक्ललेश्यः शुक्ललेश्यावपर्याय विशिष्टः सन् निरन्तरमयतिष्ठते तश पात्र अनुत्तरोपपातिक देवापेक्षया अन्तर्वाभ्यधिकानि त्रय स्वशत्सागरोपमाणि अगन्तव्यानि, तपामुत्कृप्टेन स्थितेस्त्रयस्त्रिशत्सागरोपमप्रमाणखात् अन्तर्मुहूर्ताभ्यधिसत्वञ्च प्रागुत्तरीत्वैयावसेयम्, गौतमः पृच्छति'अलेस्सेणं पुच्छा' हे सदन्त ! अलेश्यः खलु अले श्यत्वपर्यायविशिष्टः सन् कियत्काल पर्यन्तं निरन्तरतया आतिष्ठने ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'सादीए अपज्जवसिए' सादिकः अपर्यवसितः खलु अलेउपो भवति, तथा च अयोगि केवली सिद्धश्च ___गौतलस्वामी-हे भगवत् । शुवललेश्या संबंधी पृच्छा ? अर्थातू शुक्ललेल्या वाला जीव निरन्नर शुक्ललेल्या बाला फिलने काल तक रहता है ?
भगवान्-हे गौतम ! जघन्य अन्तर्गत तक, उत्कृष्ट अन्तर्मुहर्त अधिक तेतीस सागरोपम तक शुक्ललेगा बाला जीव लगातार शुक्ललेश्या वाला रहता हैं, यहाँ अनुतर विमानों के देवों की अपेक्षा से अन्तर्खहर्त अधिक तेतीस सागरोपम का फथन किया गया है । उन देवों की उत्कृष्ट स्थिति तेतीस सागरोपम है और अन्तमुहर्त अधिक पूर्वोक्त प्रकार से समझलेना चाहिए।
गौतमस्वामी-हे भगवन् ! अलेश्य अर्थात् लेश्या से अतीत जीव लगातार किनने समय तक अलेश्य रहता है ?
भगवान्-हे गौतम ! अलेश्य जीव सादि अनन्त होते हैं क्योंकि अयोगी केवली और सिद्ध अलेश्य होते हैं और एक बार लेश्यानीत अवस्था
ગૌતમસ્વામી-હે ભગવન ! શુકલેશ્યા સંબન્ધી પૃચ્છા ? અર્થાત શુલ્લેશ્યાવાળા • નિર-તર શુકલેશ્યા વાળા કેટલા કાળ સુધી રહે છે ?
શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી, ઉકૃષ્ટ અન્તર્યું હત અધિક 'તમીન સાગરોપમ સુધી શુકલ લેાવાળા જીવ નિરન્તર શુકલેશ્યાવાળા રહે છે. અહી
અનુત્તર વિમાનોના દેવળા દેવની અપેક્ષાથી અન્તર્મુહૂર્તી અધિક તેત્રીસ સાગરોપમનું કન કરાયેલ છે. તે તેની ઉત્કૃષ્ટ સ્થિતિ તેત્રીસ સાગરોપમની છે અને અન્તર્મુહુર્ત અધિક પૂર્વોક્ત પ્રકારથી સમજી લેવું જોઈએ.
શ્રીૌતમસ્વામી–હે ભગવન ' અલેષ અર્થાત્ લેચ્છાથી અતીત જીવ. નિરન્તર કેટલા સમય સુધી અલેશ્ય રહે છે? || - શ્રીભગવાન-હે ગૌતમ ! અલેશ્ય જીવ સાદિ અનન્ત હોય છે. કેમકે અયોગી કેવી અને સિદ્ધ અલેશ્ય હેય છે અને એકવાર શ્યાતીત અવરથા પ્રાપ્ત થયા પછી ફરી કયારેય
प्र० ५३