________________
प्रमेयबोधिनी टीका पद १८ सू० ३ कायदारनिरूपणम् पर्याप्तकः खलु वायुकायिक पर्याप्तकरवपर्यायेण कालापेक्षया किच्चिर-कियत्कालपर्यन्तम् भवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुहुत्तं उक्को. सेणं संखेन्नाई वाससहस्साई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन संख्येयानि वर्षसहस्त्राणि यावद् वायुकायिकपर्याप्तकः कालापेक्षया वायुकायिकपर्याप्तकत्वपर्यायेण अवतिष्ठते, गौतमः पृच्छति-'वणस्सइ काइय प्रज्जत्तर पुच्छा' वनस्पतिकायिकपर्याप्तकत्वपर्यायेण कालापेक्षया कियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जाई वाससहस्साई जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन संख्येयानि वर्षसहस्राणि यावद् तनस्पतिशायिकपर्याप्तको बनस्पतिकायिकपर्याप्तकत्वपर्यायेण अवतिष्ठते, गौतमः पृच्छति-'तसकाइयपज्जत्तए पुच्छा' सकायिकपर्याप्तकः त्रसकायिकपर्याप्तकत्वपर्यायेण झालापेक्षया कियत्कालपर्यन्तम् अवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा ! हे गौतम ! 'जहण्णेणं अंतोनुहुत्तं उक्कोसेणं लागरोवमसयपुहुत्तं सातिरेग' जघन्येन अन्तमुहूर्तम् उत्कृष्टेन सागरोपमशतपृथक्त्वं सातिरेकं यावत् जसकायिकपर्याप्तकः त्रसकायिक पर्याप्तकत्वपर्यायेण अप्रतिष्ठते इत्यर्थः । सू० ३ ॥ लगातार वायुकायिक पर्याप्त पर्याय से युक्त रहता है ?
भगवान्-हे गौतम ! जघन्य अन्तमुहूर्त तक, उत्कृष्ट संख्यात हजार वर्ष तक वायुकायिक पर्याप्त जीव वायुकाधिक पर्याप्त पर्याय में रहता है। ____गौतमस्वामी-हे भगवन् ! वनस्पतिकायिक पर्याप्त, बनस्पतिकायिक पर्याप्त पर्याय वाला कितने काल तक रहता है ? . ___भगवान्-हे गौतम ! जघन्य अन्तर्जुहूर्त लक, उत्कृष्ट संख्यात हजार वर्ष तक पर्याप्त वनस्पतिकायिक जीव पर्याप्त वनस्पतिकाधिक रहता है ?
गौतमस्वामी-हे भगवन् ! उसकायिक पर्याप्त जीव कितने काल तक स. कायिक पर्याप्त रहता है ? પર્યાપ્ત પર્યાયથી યુક્ત રહે છે?
શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ સંખ્યાત હજાર વર્ષ સુધી વાયુકાયિક પર્યાપ્ત જીવ વાયુકાયિક પર્યાપન પર્યાયમાં રહે છે.
ગૌતમસ્વામી-હે ભગવન્! વનસ્પતિકાયિક પર્યાપ્ત વનસ્પતિકાયિક પર્યાપ્ત પર્યાય વાળા કેટલા કાળ સુધી રહે છે?
શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટ સંખ્યાત હજાર વર્ષ સુધી પર્યાપ્ત વનસ્પતિકાયિક જીવ પર્યાપ્ત વનસ્પતિકાયિકપણાથી રહે છે.
ગૌતમસ્વામી–હે ભગવન્ ! ત્રસકાયિક જીવ કેટલા કાળ પર્યત ત્રસકાયિક પર્યાપ્ત પણાથી રહે છે?