________________
प्रमेयबोधिनी टीका पद १८ सू० ४ सूक्ष्मकायिकादिनिरूपणम् ज्जतगा सम्वेवि जाणेणं उकोसेf अंतोमुहुर्त' एनेपाश्चैव-वादरादीनां जीवानामपर्याप्तकाः सर्वेऽपि जीवाः धन्येन अन्तर्मुहर्त यावत् कालापेक्षया अव्यवच्छेदेन अवतिष्ठन्ते, गौतमः पृच्छति-'बादरपज् गत्ते णं भंते ! वापरपज्जत्तएति पुच्छा' हे भदन्त ! बादपर्याप्तकत्व विशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तगव्यवच्छे देनावतिष्ठते ? पृच्छा, भगवानाह'गोयगा !' हे गौतम ! 'जाण्णेणं ओमृहुत उकोलेणं सागरोवमसयपुहुत्त सातिरेगे' 'जवन्येन अन्तर्मुहूर्तम् उत्कृष्टे न सागरोपमशत परत्वं सातिरेकं यावद् वादरपर्याप्तको बादरपर्याप्तकलपर्यायेण अवतिष्ठते, गौतमः पृछति-'बायर पुढविकाइयपज्जत्तए णं भंते ! वायर पुढ विकाइयपज्जत्तपत्ति पुच्छा' हे भदन्त ! चादरपृथिवीकायिकपर्याप्तकः खलु 'वादरपृथिवीकायिकपर्याप्त' इति-बादस्पृथिवीमायिकपर्याप्तकत्वपर्याय विशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तमव्यवच्छेदेन अनति ठने ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहणेणं अंतोमुहत उकोसेणं संखिज्जाई वाससहस्साई' जघन्येन अन्तर्मुहम्, उत्कृष्टेन संख्येयानि वर्षसहस्त्राणि यावद् वादरपृथिवी हायिकपर्याप्तकः स्वपर्यायेण अव
इन सब बादर आदि जीवों के अपर्याप्तक जघन्य और उत्कृष्ट अन्तमुहर्त तक ही लगातार अपर्याप्तक अवस्था में रहते हैं, अधिक नहीं । ___गौतमस्वामी-हे भगवन् ! वादन पर्याप्त जीव कितने काल तक पादर पर्याप्त अवस्था में लगातार बना रहता है ? - भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक, उत्कृष्ट पृथक्त्व सौ साग रोपम तक पादर पर्याप्तक जीव निरन्तर बादर पर्याप्तक पर्याय से युक्त रहता है।
गौतमस्वामी-हे भगवन् ! चादर पृथ्वीकायिक पर्याप्तक जीव कितने काल तक निरन्तर वादर पृथ्वीकायिक पर्याप्तक रूप बना रहता है ?
भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक, उत्कृष्ट संख्यात हजार वर्ष तक यादरपृथ्वीकायिक पर्याप्तक जीव बादपृथ्वीकायिक पर्याप्तक पर्याय में रहता है।
આ બધા બાદ આદિ ના અપર્યાપ્તક જવન્ય અને ઉત્કૃષ્ટ અન્તસંહ સધી જ નિરન્તર અપર્યાપ્તક અવસ્થામાં રહે છે, અધિક નહીં.
શ્રી ગૌતમસ્વામી-હે ભગવદ્ ! બાઇર પર્યાપ્ત જીવ કેટલા કાળ સુધી બાદર પર્યાપ્ત અવસ્થામાં નિરન્તર બની રહે છે?
શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તમુહૂર્ત સુધી, ઉત્કૃષ્ટ પૃથકવસે સાગરોપમ સુધી બાદર પર્યાપ્તક જીવ નિરન્તર બાદર પર્યાપ્તક પર્યાયથી યુક્ત રહે છે. 1 શ્રી ગૌતમસ્વામી–કે ભગવદ્ ! બાદર પૃથ્વીકાયિક પર્યાપ્તક જીવ કેટલા સમય સુધી નિરન્તર બાદર પૃથ્વીકાયિક રૂપમાં બની રહે છે ?
શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તમુહૂર્ત સુધી ઉત્કૃષ્ટ સંખ્યાત હજાર વર્ષ સુધી બાદરપૃથ્વીકાચિક પર્યાપ્તક જીવ બાદર પૃથ્વીકાયિક પર્યાપ્તક પણામાં રહે છે. એ જ પ્રકારે