________________
प्रशाना अन्तर्मुहूर्तम्, उत्कृष्टेन अनन्ता उत्सपिण्यवसर्पिण्यः कालतः-झालापेक्षया निरन्तरं निगोदो निगोदत्वपर्यायेणावतिष्ठने 'खेत्तओ अड्डाइजा पोग्गलपत्यिही क्षेत्रतःक्षेत्रापेक्षया सार्द्धद्वयाः पुद्गगलपरावर्ताः अवसेयो, गौतमः पृच्छति-'वादरनिगोषणं मैले ! वायनिगोदेत्ति पुच्छा' हे भदन्त ! वादरनिगोदः खलु चादरनिगोद' इति-वादरनिगोदत्वपर्यायविशिष्टः सन् कालापेक्षया अव्यवच्छेदेन कियत्कालपर्यन्तमवति ठने ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुहुत्त उक्कोसेणं सत्तरिसागरोपमक डाकोडीओ' जघन्यतः अन्तमुहूर्तम्, उत्कृष्टेन सप्तति सागरोपमकोटी कोटी विद् वादरनिगोदो वादरनिगोदत्वपर्यायेण अव्यवधानेन अवतिष्ठते, गौतमः पृच्छति 'बायरतसकाइयाणं भंते ! वायरतसकाइयत्ति कालओ केवच्चिरं होइ ?' हे भदन्त ! वादरसकायिकः खलु वादरत्रसकायिकत्वपर्याय विशिष्टः सम् कालत:-कालापेक्षया अव्यवच्छेदेन झियचिरम-कियत्कालपर्यन्तम् अवतिष्ठते ? भगवानाह-'गोथमा !' हे गौतम ! 'जहोणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साई , संखेज्जवासमन्भहियाई' जघन्येन अन्तर्मुहर्तम् उत्कृत्ष्टेन द्वे सागरोपम सहस्र संख्येयवर्षाभ्यधिके यावद वादरत्रसफायिको बादरत्रसकायिकत्वपर्यायेण श्वतिष्ठते, '९एसिचेव अपहै । क्षेत्र की अपेक्षा अढाई पुदूगल परावर्तन तक रहता है।
गौतमस्वामी-हे भगवन् ! बादर निगोद कितने काल तक बादर निगोद पर्याय से युक्त रहता है ? ।
भगवान्-हे गौतम ! जघन्य अन्तर्नु त तक उत्कृष्ट सत्तर कोडा कोडी सागरोपम तक बादर निगोद जीव लगातार चादर निगोद बना रहता है।
गौतमस्वामी-हे भगवन् ! बादर सकायिक जीव बादर वसकायिक पर्याय वाला निरन्तर कितने काल तक रहता है ? __भगवान्-हे गौतम ! जघन्य अन्तर्जुहर्त तक, उत्कृष्ट संख्यात वर्ष अधिक दो हजार सागरोपम तक बादर ब्रसकाधिक जीव वादर बलकाविक पर्याय म रह सकता है। અપેક્ષાએ અઢી પુદ્ગલ પરાવર્તન સુધી રહે છે.
શ્રી ગૌતમસ્વામી–હે ભગવન! બાદરનિદ કેટલા સમય સુધી બાદરનિગોદ પયયથી યુક્ત રહે છે ?
શ્રી ભગવાન હે ગૌતમ ! જઘન્ય અન્તર્મહત સુધી, ઉત્કૃષ્ટ સત્તર કેડાડી સાગાપમ સુધી બાદરનિગોદ જીવ નિરન્તર બાદરનિગોદ પણામાં બની રહે છે.
શ્રી ગૌતમસ્વામી-હે ભગવન | બાદરગ્રસકાયિક જીવ બાદરત્રસાયિક પયાવા" નિરન્તર કેટલા કાળ સુધી રહે છે?
શ્રી ભગવાન્ હે ગૌતમ ! જઘન્ય અનાર્મહત સુધી, ઉત્કૃષ્ટ સંખ્યાત વર્ષ આ બે હજાર સાગરેપમ સુધી બાદરસિકાયિક જીવ ત્રસાયિક પર્યાયમાં રહી શકે છે.