________________
૨૮૩
प्रज्ञापनासूत्रे
होइ ? गोमा ! जहणेणं एककं समयं उक्कोसेणं अंतोमुहुत्तं, एवं वइजोगी वि. कायजोगीणं भंते! कालओ केवश्चिरं होइ ? गोयमा । जहण्णेनं अंतोमुहतं उक्कोसेणं वणय्फइकालो, अजोगी णं भंते! अजोगि त्ति कालओ केवचिरं होइ ? गोयमा ! सादीए अपजवसिए, दारं ५ ॥ सू० ५॥
छाया - सयोगी खलु भदन्त ! सयोगीति कालतः कियच्चिरं भवति ? गौतम ! सयोगी द्विविधः प्रज्ञप्तः, तद्यथा - अनादिको वा अपर्यवसितः अनादिको वा सपर्यवसितः, मनोयोगी खलु भदन्त ! मनोयोगी ति कालतः कियच्चिरं भवति ? गौतम ! जघन्येन एकं समयम्, उत्कृष्टेन अन्तर्मुहूर्तम्, एवं वचोयोगीपि, कायकोगी खलु भदन्त ! कालतः कियच्चिरं योगद्वार व्यक्तव्यता
शब्दार्थ - (सजोगीणं भले ! सजोगिन्ति कालओ केवच्चिरं होई ?) हे भगवन् ! योगी जीव कितने काल तक सयोगी पनेमें रहता है ? (गोयना ! सजोगी दुविहे पण्णत्ते) हे गौतम! सयोगी दो प्रकार के कहे हैं (लं जहा - अणादीए वा अपज्जवसिए, अणादीए वा सपज्जबसिए) वे इस प्रकार -अनादि अपर्यवसित और अनादि समर्यवसित (मणजोगी णं संते ! मणजोगिन्ति कालओ केवच्चिरं होइ ?) हे भगवन् ! मनयोगी कितने काल तक मनोयोगी रहता है ? (गोयमा ! जहणेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं) हे गौतम! जघन्य एक समय, उत्कृष्ट अन्तर्मुहूर्त्त तक ( एवं बइजोगी वि) इसी प्रकार वचनयोगी भी ( काय. जोगीणं भंते! कालओ केबच्चिरं होइ ?) हे भगवन् ! काययोगी कितने काल तक काययोगी पनेमें रहता है ? (गोयमा ! जहणेणं अंतोमुहुत्तं, कोसेणं arths कालो) हे गौतम ! जघन्य अन्तर्मुहूर्त्त तक, उत्कृष्ट वनस्पति काल तक ચાગદ્વાર વક્તવ્યતા
शब्दार्थ-(सजोगी णं भंते । सजोगित्ति कालओ क्वच्चिरं होइ ) हे भगवन् ! सयोगी लव डेंटला आज सुधी सयोगी रहे छे ? (गोयमा ! सजोगी दुविहे पण्णत्ते) हे गौतम! सयोगी मे अहारना ४ह्या छे (तं जहा अणादीए वा अपज्जवसिए, अणादीर, वा सपज्जवसिए) तेथे था अारे मनाहि अपर्यवसित मते मनाहि सपर्यवसित (मणजोगीणं भंते । मणजोगित्ति कालओ केत्रच्चिरं होइ ?) हे भगवन् । भतयेगी डेटसा समय सुधी मनयोगी चष्टाभां रहे छे? (गोयमा । जहणेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं) हे गौतम | धन्य श्रेष्ठ समय, उत्सॄष्ट मन्तर्मुहूर्त सुधी ( एवं वइजोगी वि) अरे वयनयोगी पशु (कायजोगीणं भंते ! कालओ केत्रच्चिरं होइ ?) हे गवन् । अययोगी पट्ाभां रहे छे? (गोयमा ! जहणणेणं अंतोमुहुत्तं, उक्कोसेणं જધન્ય અન્તર્મુહૂ સુધી ઉત્કૃષ્ટ વનસ્પતિ કાલ સુધી,
हेटसा आज सुधी आययोगी वणप्फइकालो) हे गौतम!