________________
प्रबोधिनी टीका पद १८ सू० ५ योगद्वारनिरूपणम्
३८५
भवति ? गौतम ! जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन वनस्पतिकालः, अयोगी खलु भदन्त ! अयोगीति कालतः क्रियच्चिरं भवति ? गौतम ! सादिकः अपर्यवसितः, द्वारम् ५ ॥ ०५ ॥
टीका - पूर्व कायद्वारं प्ररूपितम्, अथ योगद्वारं प्रख्पयितुमाह- 'सजोगीणं भंते ! सजोगित्ति कालओ कवच्चिरं होइ ?' भदन्त ! सयोगी - योगाः - मनोवचनकाय व्यापाररूपा येषां सन्ति ते मनोवचनकायाः, सहविद्यमाना योगिनो यस्य येन वा स सयोगी स खलु 'सयोगी' इति-सयोगित्त्रपर्यायविशिष्टः सन् कालतः - काला पेक्षया अव्यवच्छेदेन कियच्चरम् - कति कालपर्यन्तं भवति - अवतिष्ठते ? भगवानाह - 'गोयमा !" हे गौतम ! 'सजोगी दुविहे पण्णत्ते ?' सयोगी द्विविधः प्रज्ञप्तः, 'तं जहा - अणादीए वा अपज्जवसिए, अणादीए वा सपज्जवसिए' तद्यथा-अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः, तत्र योनि कदाचिदपि मोक्षं प्राप्स्यति स सर्वकालमवश्यमेव एकेनापि योगेन सयोगी भवति
(अजोगीणं भंते ! अजोगिन्ति कालओ केवच्चिर होइ !) हे भगवन् ! अयोगी कितने काल तक अयोगी रहता है ? (गोयमा ! सादीए अपज्जवसिए) हे गौतम! सादि अपर्यवक्षित (द्वार ५ )
टीकार्थ - कायद्वार की प्ररूपणा के पश्चात् अब योगद्वार को लेकर कायस्थिति का निरूपण किया जाता है
गौतमस्वामी प्रश्न करते हैं- भगवन् ! सयोगी जीव कितने काल तक सयोगी लगातार बना रहता है ?
मन, वचन और काका व्यापार योग कहलाता है । यह योग जिस में विद्यमान हो, वह सयोगी कहा जाता है ।
भगवान् गौतम ! योगी जीव के दो भेद हैं- अनादि अनन्त और अनादि सान्त ! जो जीव भविष्यत् में कभी मोक्ष नही करेगा, सदैव कम से कम एक
(अजोगीणं भंते! अजोगिन्ति कालओ केत्रच्चिरं होइ ? ) हे लगवन् ! योगी ऐसा भज सुधी अयोगी यथाभां रहे छे ? (गोयमा ! सादीए अपज्जवसिए) हे गौतम ! साहि पर्यवसित. (द्वार ५)
ટીકા”-કાયદ્વારની પ્રરૂપણા કર્યાં પછી હવે ચેાગદ્વારને લઇને કાયસ્થિતિનું નિરૂપણુ
કરાય છે
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન્! સચેાગી જીવ કેટલા કાળ સુધી સચેગી પણામાં નિરન્તર રહે છે?
મન, વચન અને કાયના વ્યાપાર યાગ કહેવાય છે. તે ચેગ જેમનામાં વિદ્યમાન होय, ते सयोगी वा छे.
શ્રી ભગવાન્—હૈ ખૌનમ ! સચેાગી જીવના બે ભેદ છે-અનાદિ અનન્ત અને અનાદિ સ્રાન્ત જે જીવ ભવિષ્યમાં ક્યારેય મેક્ષ પ્રાપ્ત નહી ફરશે, સદૈવ ઓછામા ઓછા
५० ४९