________________
4.06./
प्रमैपबोधिनी टीका पद १८ सू० ६ कपायद्वारनिरूपणम् च यदा एफसमयमवेदको भूत्वा द्वितीयसमये कालधर्म प्राप्नोति, तदा तस्मिन्नेव पञ्चम समये देवेपूत्पन्नः सन् पुरुषवेदोदयेन सवेदको भवति, अतएवेदं जघन्यत एक समयमवेदको भवति, उत्कृष्टेन अन्तर्मुहूर्त यावत्, परतोऽवश्यं श्रेणीतः परिपाते वेदोदयसद्भावात् इति भावः, 'द्वारं ६' पष्ठं वेदद्वारं समाप्तम् ॥ सू० ६ ॥
कपायद्वारवक्तव्यता मूलम्-सकलाई णं भंते ! सकसाइत्ति कालओ केचिरं होइ ? गोयमा ! सकसाई तिबिहे पणते, तं जहा-अणादीए का अपजवलिए अणादीए वा सपज्जवलिए सादीए वा लपज्जवलिए जाव अवढे पोग्गलपरियह देसूणं, कोहकलाई णं भंते! पुच्छा, गोयमा ! जहाणेणं उकोसेणं अंतोमुहुरू, एवं जा माणमायकसाई, लोभकलाई णं संते ! लोभकसाई ति पुच्छा, गोयमा! जहणणेणं एक्क लमयं उकोसेणं अंतो. मुहत्तं, अक्साई दुविहे पपणते, तं जहा-सादीए वा अपज्जवलिए, सादीए वा लपज्जवसिए, तत्थ एंजे से सादीए सपज्जवलिए से जहणणेणं एगं समयं उबोलणं अंतोमुत्तं, दारं ७॥तू० ७॥
छाय-सापायी खलु भदन्त ! 'सकपायी' इति कालतः कियच्चिरं भवति ? गौतम ! सकपायी त्रिविधः प्रज्ञप्तः, तद्यथा-अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः, कर दसरे ही समय में काल करके देवगति में जन्म लेता है, वह पुरुषवेद' का उदय होने से सवेदक हो जाता है । हम कारण यहां अवेदक का काल जघन्य एक समय कहा है । उत्कृष्ट अन्तर्छ हले कहने का कारण यह है कि अन्तर्मुहूर्त के पश्चात् श्रेणी से पतित होने पर उसके बेद का उद्य हो जाता है । ( ६ वेदवार)
कषाय द्वार वक्तव्यता शब्दार्थ-(सकलाई णं भंते ! सकसाइत्ति कालओ केचिरं होइ ?) हे भग वन् ! सकपाधी जीव कितने साल तक सकषायी रहता है ? (गोयमा ! सक અવેદક રહીને બીજા જ સમયમાં કાળ કરીને દેવગતિમાં જન્મ લે છે તે પુરૂષ વેદના ઉદય થવાધી સવેદ થઈ જાય છે. એ કારણથી અહીં અવેદનું જઘન્ય એક સમય કહેલ છે. ઉતકૃષ્ટ અન્તર્મુહૂર્ત કહેવાનું કારણ એ છે કે અણુહૂર્તના પછી શ્રેણીથી પતિત થતા તેના વેદનો ઉદય થઈ જાય છે. વેદદ્વાર ૬)
કષાયદ્વાર વક્તવ્યતા हाथ-(सकसाई णं भंते | सकाइत्ति कालओ केवच्चिरं होई १) उमापन् ! सपाया ७३ सा समय सुधा सपायी. २४ छ १ (गोयमा । सकसायी तिनिहे, पण्णत्ते)
म० ५९