________________
प्रज्ञापनासूत्रे
४०८
सादीए वा सज्जयसिए' तद्यथा-सादिको वा अपर्यरसितः, सादिको वा संपर्यवसितः तथा चसाद्य पर्यवसितभेदेन अकपायी द्विप्रकारकः प्रतिपादितः, 'तत्थ णं जे से सादीए सपज्जव सिंए से जणं एवं समयं उक्कोसेंर्ण अंतोमुद्दत्तं तत्र खेल - साद्यपर्यवसित सादिसपर्यव सिंतयोरव पायिण ेर्मध्ये यः स सादिसपर्यवसितः अपायी स जघन्येन एकं समयम् उत्कृष्टेन अन्तर्मुहूर्त यावत् कालापेक्षया अरूपायित्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते इति भावः, प्रागुक्तावेक्ष्युक्ते स्तुल्यत्वात् तथाहि प्रागुक्तद्विविधा कपायिणोर्मध्ये यः क्षपकश्रेणि प्रविपाकपायी भवति स साद्य पर्यवसितोऽकपायी व्यपदिश्यते क्षपकश्रेणेः परिपातासंभवात्, यस्तावदुपशमश्रेणि प्रतिपद्याकपायी भवति स सांदिस पर्यवसितोऽकपायी व्यप दिश्यते स खलु जघन्येन एक समयम् अरूपायित्वपर्यायविशिष्टो भवति यदां एकसमयमsurat द्वतीये पञ्चत्वं प्राप्नोति तदा तस्मिन्नेव पञ्चत्वसमये देवेषृत्पन्नः सकपायोदयेन सकपायी भवति एवं रीत्या जघन्येन एक समपमकपायी भणित, उत्कृष्टेन तु अन्तर्मुहूर्त यावद् पायी भवति ततः परमवश्यमेव उपशमश्रेणीतः परिपाते कषायोदय सद्भावात् 'दारं ७' सप्तमं कपायद्वारं समाप्तम् ॥ सू० ७ ॥
है, वह जघन्य एक समय तक और उत्कृष्ट अन्तर्मुहूर्त्त तक अंकषायी पर्याय से युक्त निरन्तर रहना है। इस विषय में वही युक्ति समझ लेना चाहिए जो वेद के विषय में कही गई है। पूर्वोक्त दो प्रकार के अकंपायी जीवों में से जो पकोणी को प्राप्त करके अकषायी होता है, वह सादि अनन्त अकषायी होता है। क्योंकि क्षपकश्रेणी से फिर प्रतिपात नहीं होता, किन्तु जो जीव उपशमश्रेणी पर आरूढ होकर अकषायी होता है, वह सादि सान्त अकषायी कहलाता है । वह जघन्य एक समय तक अपाय पर्याप्त पर्याप्त से युक्त रहना है। जब एक समय अकषायी होकर दूसरे समय में मृत्यु को प्राप्त हो जाता है, तब उसी समय मे देव लोक से उत्पन्न होकर कषाय के उदय से सकषायी हो जाता है। इस कारण अकपायित्व का जघन्य काल एक समय का कहा गया हैं । उत्कृष्ट અનન્ત અને સદ્વિસાન્ત, આ બન્નેમાંથી જે સાક્રિયાન્ત અષાÚ હૈ તે જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ અન્તર્મુહૂત સુધી અષ થી પર્યાયથી યુક્ત નિરન્તર રહે છે. આ વિષયમાં તેજ યુક્તિ સમજી લેવી જોઈએ જે વેદના વિષયમાં રહેલી છે અર્થાત્ પૂર્વોક્ત બે પ્રકાર અાર્થી જીવેમાંથી જ ક્ષપક શ્રેણીને પ્રાપ્ત કરીને અકષાયી થાય છે, તે સાદિ અન્ત કાષાયી હૈાય છે, ડેમકે ક્ષપક શ્રેણીથી ફરી પ્રતિપાત થતા નથી, કિન્તુ જે છત્ર ઉપશમ શ્રેણી પર આઢ થઇને અકષાયી. થાય છે, તે સાદિસાન્ત અક ષા કહેવાય છે. તે જન્ય એક સમય સુધી અકષાય પર્યાપ્ત પર્યાયથી યુક્ત રહે છે. જ્યારે એક સમય કવી શ્રઅે ખીત સમયમાં મૃત્યુને પ્રાપ્ત થઈ ય છે, ત્યારે એ ' સમયમાં દેવલેક। ઉત્પન્ન થઈને યના ઉદયથી અકષાયી બની જાય છે. એ કારણથી