________________
TET
प्रमैोधिनी टीका पद १८ ० ४ सूक्ष्मकायादिनिरूपणम्
टीका - काय द्वार प्रस्तावात सूक्ष्मकायिकादीनामपि तदन्तर्गतत्वात्प्ररूपणमाह - 'सुहुमे णं भंते! हुचि कालो केनच्चिरं छोइ ?' हे भदन्त ! सूक्ष्मः खलु सूक्ष्मकायिकः जीवः, 'सूक्ष्मः' इति - सूक्ष्मत्यपर्यायविशिष्टतया कालव:- कालापेक्षया निरन्तरेण कियच्चिरंकियत्कालपर्यन्तं भवति - अवतिष्ठते? भगवानाह - 'गोयमा !' हे गौतम! 'जहणेणं अंतोन उकोसेगं अमखेज्जं काल' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन असंख्येयं कालं यावत सूक्ष्मायिकः सूक्ष्मत्व पर्यायविशिष्टः सन् अव्यवच्छेदेन अवतिष्ठते, असंख्येयकाला - नाह - ' असं खेज्जाओ उस्सप्पिणिओ सप्पिणीओ कालओ' असंख्येया उत्सर्पिण्यवसर्पिण्यः कालतः - कालापेक्षया वोध्याः, 'खेत्तओ भसंखेज्जा लोगा' क्षेत्र :- क्षेत्रापेक्षया असंख्येया लोकाः, अनसेयाः, असंख्येयेषु लोकाकाशेषु प्रतिसमयम् एकैकप्रदेशापहारे यावत्यः उत्स
बस कायिक पर्याप्त रहता है ? (गोयमा ! जपणेणं अंतोसुहुत्त, उक्कोसेणं सागरो वमसतपुहुत्त साइरेगं) हे गौतम ! जघन्य अन्तर्मुहूर्त्ता, उत्कृष्ट कुछ अधिक सौ सागरोपम पृथक्त्व ( द्वार ४ )
टीकार्थ - कायदार का प्रकरण होने से, सूक्ष्मकाधिक आदि भी उसी के अन्तर्गत होने के कारण, उनकी कार्यस्थिति की प्ररूपणा की जाती है
गौरवामी प्रश्न करते हैं-भगवन् ! सूक्ष्म जीव कितने काल तक लगा तारा पर्याय वाला बना रहता है ? अर्थात् सूक्ष्म जीव की कार्यस्थिति कितनी है ?
भगवान् है: गौतम ! जघन्य अन्तर्मुहूर्त्त तक, उत्कृष्ट असंख्यात काल तक सूक्ष्म जीव सुक्ष्म पर्याय से युक्त निरन्तर बना रहता है ! अब असंख्यात काल का स्पष्टीकरण करते हैं - काल से असंख्यात उत्सर्पिणी और अवसर्पिणी काल जानना चाहिए, क्षेत्र से असंख्यात लोक समझने चाहिए | अभिप्राय यह है
२हे छे ? (गोयमा । जहणेणं अंनोमुहुत्तं, उक्कोसेणं सागरोत्रमसत पुहुत्तं साइरेगं ) हे गौतम! જઘન્ય અતર્મુહૂત ઉત્કૃષ્ટ કાઇક અધિક સે સાગરોપમ પૃથřત્વ (દ્વાર ૪)
ટીકા-કાયદ્વારનું પ્રકરણ હાવાથી, સૂક્ષ્માયિક આ≠િ પણુ તેમના અન્તત હાવાથી, તેમની કાયસ્થિતિની પ્રરૂપણા કરાય છે——
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છેડે ભગવન્ ! સૂક્ષ્મજીવ કેટલા કાળ સુધી નિરન્તર સૂક્ષ્મ પર્યાયવાળા ખની રહે છે, અર્થાત્ સૂક્ષ્મજીવની કાયસ્થિતિ કેટલી છે ?
શ્રી ભગવાન-હે ગૌતમ ! જયન્ય અન્તર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ અસ`ખ્યાતકાળ સુધી સૂક્ષ્મ જીવ સૂક્ષ્મ પર્યાયથી યુક્ત નિરન્તર બની રહે છે. હવે અસંખ્યાતકાળનું સ્પષ્ટીકરણ કરે છે— કાળથી અસખ્યાત ઉત્સર્પિ`ી અને અવસર્પિણીકાળ જાણવા જોઇએ, ક્ષેત્રથી અસંખ્યાતલાક સમજવેા જોઇએ. અભિપ્રાય એ છે કે એક લેાકાકાશના અસંખ્યાપ્રદેશ હેાય છે. એવા